SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ પાદ: ૨. સપ્તમોડધ્યાયઃ ૪૩૫ ८८ अ-हीय-रुहोऽपादाने | १०१ अनद्यतने हि ३-१६-५० ३-१६-३८ १०२ प्रकारे था ३-१६-५१ ८९ किमद्व्यादि-सर्वाद्य- | १०३ कथमित्थम् ३-१६-५२ वैपुल्य-बहोः पित्तस् । १०४ संख्याया धा ३-१६-५३ ३-१६-३९ | १०५ विचाले च ३-१६-५४ ९० इतोऽतः कुतः १०६ वैकाद् ध्यमञ् ३-१६-४० ३-१६-५५ ९१ भवत्वायुष्मद्-दीर्घायु- | १०७ द्वि-त्रेः धमजेधौ वा र्देवानांप्रियैकार्थात् ३-१६-५६ ३-१६-४१ | १०८ तद्वति धण् ३-१६-५७ ९२ त्रप् च ३-१६-४१ / १०९ वारे कृत्वस् ९३ क्व-कुत्रानेह ३-१६-४२ २-२३-३, ३-१६-५८ ९४ सप्तम्याः ३-१६-४३ | ११० द्वि-त्रि-चतुरः सुन्। ९५ किम्-यत्-तत्-सर्वैका- २-२३-३,३-१६-५९ न्यात् काले दा | १११ एकात् सकृत् चास्य ३-१६-४४ २-२३-४,३-१६-५९ ९६ सदाधुनेदानीं तदानी- | ११२ बहो र्धाऽऽसन्ने ३-१६-६० मेतर्हि ३-१६-४५ | ११३ दिग्शब्दाद् दिग्-देश९७ सदोऽद्य-परेद्यव्यह्नि कालेषु प्रथमा-पञ्चमी ३-१६-४६ सप्तम्याः ३-१६-६१ ९८ पूर्वापराधरोत्तरान्या- ११४ ऊर्ध्वाद् रि-रिष्टातौन्यतरेतराद् एद्युस् उपश्चास्य ३-१६-६१ ३-१६-४७ | ११५ पूर्वापराधरेभ्योऽस९९ उभयाद् धुश्च स्तातौ पुरवधश्चैषाम् ३-१६-४८ ३-१६-६१ १०० ऐषमः-परुत्परारि-वर्षे | ११६ पराऽवरात् स्तात् ३-१६-४९ । ३-१६-६१ ति
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy