SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ પાદ: ૨ ષષ્ઠોડધ્યાયઃ ૪૨૩ २८ ङसोऽपत्ये ३-११-१ | ७२ इतोऽनिञः ३-११-१६ ३१ अत इञ् ३-११-२ | ८० क्षुद्राभ्य एरण वा ५३ नडादिभ्य आयनण् ३-११-१७ ३-११-३ | ८३ चतुष्पाभ्य एयञ् ५९ द्रोणाद् वा ३-११-३ ३-११-१८ ६० शिवादेरण ३-११-४ ८८ भ्रातु र्व्यः ३-११-१९ ६१ ऋषि-वृष्ण्यन्धक- ८९ ईयः स्वसुश्च३-११-२० कुरुभ्यः ३-११-५ | ९१ श्वसुराद् यः ३-११-२१ ६२ कन्या-त्रिवेण्याः कनीन ९२ जातौ राज्ञः ३-११-२२ त्रिवणं च ३-११-६ ९३ क्षत्राद् इयः३-११-२२ ६३ शुङ्गाभ्यां भारद्वाजे ९४ मनोर्याणी षश्चान्तः । ३-११-७ ३-११-२२ ६४ विकर्ण-छगलाद् ९५ माणवः कुत्सायाम् । वात्स्यात्रेये ३-१९-८ ३-११-1 ६५ णश्च विश्रवसो विश् ९६ कुलादीनः ३-११-२३ लुक् च वा ३-११-९ ९७ यैयको असमासे वा ६६ संख्या-सं-भद्राद् मातुः ३-११-२४ मातुर् च ३-११-१० | ११४ राष्ट्र-क्षत्रियात् सरूपाद् ६७ अदोः नदी-मानुषी राजा-ऽपत्ये दिरञ् ___नाम्नः ३-११-११ ३-१-२५ ६८ पीला-साल्वा-मण्डूकाद् | १२४ बहुष्वस्त्रियाम् ३-११-|| वा ३-११-१२ ६९ दितेश्च एयण वा |२ पादः २७ताधर्थ ३-११-१३ | १ रागा टो रक्ते ३-१२-१ ७० ङ्याप्-त्यूङः ३-११-१४ २ लाक्षा-रोचनाद् इकण ७१ द्विस्वराद् अनद्याः ३-१२-२ ३-११-१५ | ९ षष्ठ्याः समूहे ३-१२-३
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy