SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ पाह: २ ચતુર્થો ધ્યાયઃ रण-वण-क्षण-श्रण हे हेठ लुट-लुप-लपां नवा २-३६-११ ३७ ऋद्ऋवर्णस्य २-३६-११ ३८ जिघ्रतेरिः २-३६-११ ३९ तिष्ठतेः २- ३६-११ ४० ऊद् दुषो णौ २-३६- VIII २-२-२ ४२ गोहः स्वरे ४३ भुवो वः परोक्षाद्यतन्योः २- २५-२ ४४ गम-हन-जन-खन-घसः स्वरेऽनङि क्ङिति लुक् २-१३-८, २-२५-६ ४५ नो व्यञ्जनस्या - Sनुदितः २-३-८ ४६ अञ्चोऽनर्चायाम् २-२१-1 ४९ दंश - सञ्जः शवि २-२ - ॥ ५० अकट्- घिनोश्च रज्जेः २-२-॥ ५१ णौ मृगरमणे २-३६५५ यमि-रमि- नमि-गमि हनि-मनि-वनति - तनादे धुटि क्ङिति २-१३-७ ६० आः खनि - सनि-जन : ६१ सनि २-६-३ प. नि. १४ ४०७ ६२ ये नवा २-६-३ ६८ ऋ - ल्वादेरेषां तो नोऽप्रः २-९-११ ६९ र दादमूर्च्छ - मदः - क्तयो र्दस्य च २-३-१० ७० सूयत्याद्योदितः २-३-९, २-१४- १९, नि. प. १९ ७१ व्यञ्जनान्तस्थातोऽ ख्या- ध्यः २-३-११ ७४ क्षेः क्षी चा - sध्यार्थे २-१४-१ ८२ हु-धुटो हे धिः २-१०-४, २-१४-५ ८४ शासस्-हन: शाध्येधिजहि २-१२-७ ८५ अतः प्रत्ययाल् लुक् १-४२-1, २-१-५ ८६ असंयोगादोः २-७-४ ८७ वम्यविति वा २-७-३ ८८ कृगो यि च २-८-४ ८९ अतः शित्युत् २-८-३ ९० श्ना - ऽस्त्यो लुक् २-१०-३, २-१३-१५ ९१ वा द्विषातो ऽनः पुस् २-११-१ ९२ सिज् - विदोऽभुवः २-१३-४, २-२७-४
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy