SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ४०४ ચતુર્થોડધ્યાયઃ પાદ: ૧ २ आद्योंश एकस्वरः २५ तृ-त्रप-फल-भजाम् २-२६-१६ २-२६-१ ३ सन्-यङश्च २-३५-२, २६ ज़-भ्रम-वम-त्रस ३-४-२ फण- स्यम-स्वन४ स्वरादे द्वितीयः २-३५-३ राज-भ्राज- भ्रास६ अयि रः प. नि. १२ भलाशोवा २-२६-१ १२ हवः शिति २-१४-१ | २७ वा श्रन्थ-ग्रन्थो न लुक् १३ चराचर-चलाचल-पता च २-२६-१ पत-वदावद-घनाघन- ३० न शस-दद-वादिपाटूपटं वा प.नि. २६ गुणिनः २-२६-२ १६ ज्ञप्यापो ज्ञीपीप न ३१ हौ दः २-१५-५ च द्विः सि सनि । ३३ । पिबः पीप्य् २-३६-११ २-३५-१४ ३४ अङे हि-हनो हो घः १७ ऋध ई २-३५-१४ पूर्वात् २-२५-३ १८ दम्भोधिप्-धीप् ३५ जे र्गि: सन्-परोक्षयोः २-३५-१४ २-२५-५ १९ अव्याप्यस्य मुचे र्मोग् | ३६ चे: कि र्वा २-२५-५ वा २-३५-१४ | ३७ पूर्वस्या-ऽस्वे स्वरे २० मि-मी-मा-दामित्स्वरस्य | | योरियुव् २-१५-२ २-३५-१४ ३८ ऋतोऽत् २-२४-५ २१ रभ-लभ-शक-पत- ३९ हूस्वः २-१४-७ पदामिः २-३५-१४ || ४० ग-हो र्जः २-१४-२ २३ अवित्परोक्षा-सेट- । ४२ द्वितीय-तुर्ययोः पूर्वी थवोरेः २-२६-१ २-१४-१३ २४ अनादेशादेरेकव्यञ्जन- ४४ व्यञ्जनस्या-ऽनादे लुंक् मध्येऽतः २-२६-१ । २-१४-१३
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy