SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ३८ પ્રથમ પાઠ ૨૬ 3 यतु भ्यस् नो अभ्यम् थाय छे. युष्मभ्यम् । अस्मभ्यम् । अभ्यम् भ्यसः २।१।१८।। ४ पंयमी. अस् भने भ्यस् नो अद् थाय छे. त्वद् । मद् । युष्मद् । अस्मद् । ङसेश्चाऽद् २।१।१९ ५ आम् नो आकम् थाय छे. युष्माकम् । अस्माकम् । आम आकम् २।१।२० १ व्यंना प्रत्ययो ५२ छत संतनो आ थाय छे. त्वाम् । माम् । युवाभ्याम् । आवाभ्याम् । युष्मासु । अस्मासु । युष्मदस्मदोः २०१६ २ आ इ भने ओस् ५२ छत संतनो यथाय छे. त्वया । मया । त्वयि । मयि । युवयोः २। आवयोः २। टा-डयोसि यः २०१७ ૩ બાકીના સ્વરાદિ પ્રત્યયો પર છતાં અંતનો લોપ થાય છે. युष्मभ्यम् । अस्मभ्यम् । शेषे लुक् २०१८ ૧ પ્રથમા એકવચન વે અને મમ્ થાય છે. त्वमहं सिना प्राक् चाऽकः २।१।१२ ૨ પ્રથમા બહુવચન યૂયમ્ અને વયમ્ થાય છે. यूयं वयं जसा २।१।१३ ૩ ચતુર્થી એકવચન તુમ્યમ્ અને મામ્ થાય છે. तुभ्यं मह्यम् ङया २।१।१४ ४ घडी मेवयन तव भने मम थाय छे. तव । मम । तव मम ङ्सा २।१।१५
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy