SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३८८ १० मन्तस्य युवावौ द्वयोः દ્વિતીયોડધ્યાયઃ ११ त्यमौ प्रत्ययोत्तरपदे चैकस्मिन् १-२६-१ १८ अभ्यम् भ्यसः १९ ङसेश्चाद् १-२६-२, *त-प- १ १२ त्वमहंसिना प्राक् चाकः १-२६-१ १३ यूयं वयं जसा १-२६-२ १४ तुभ्यं मह्यंङया १-२६-३ १५ तव मम ङसा १-२६-४ १६ अमौ मः १-२६-१ १७ शसौ नः १-२६-२ १-२६-३ १-२६-४ २० आम आकम् १-२६-५ २१ पदाद् युग्-विभक्त्यैकवाक्ये वस्- सौ बहुत्वे पाह: १ ३५ अद् व्यञ्जने १-३५-II १-३५-II ३६ अनक् ३७ टौस्यनः १-३५-II ३८ अयमियं पुं-स्त्रियो: सौ १-३५-I। ३९ दो मः स्यादौ १-३५-III ४० किमः कस्तसादौ च १-३५-१, ३-१६-V ४१ आ-द्वेरः १-३५-१, ३-१६-V १-३५-२ ४२ तः सौ सः ४३ अदसो दः सेस्तु डौ ४५ मोsवर्णस्य ४७ मादुवर्णोऽनु ४८ प्रागिनात् ४९ बहुष्वेरीः ५० धातोरिवर्णोवर्णस्येयुवस्वरे प्रत्यये २-४-२ २-२५-८ २-१४-१७ २-७-६, २-२०-१० २-१६-६ १-५१-२ २२ द्वित्वे वाम् नौ १-५१-२ २३ ङे - ङसा ते मे १-५१-२ २४ अमा त्वा मा १-५१-२ ३१ नित्यमन्वादेशे १-५१-३ ३३ त्यदामेनदेतदो द्वितीयाटौस्यवृत्त्यन्ते १-५१-४ ३४ इदमः १-५१-४ * त प - १ भेटले तद्धित परिशिष्ट नियम १ ५१ इणः ५२ संयोगात् ५३ भ्रू-श्नोः १-३५-१ १-३५-I १-३५-१, ३-७-VIII १-३५ १-३५-1 ५४ स्त्रियाः
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy