________________
પરિશિષ્ટ
૩૮૧ ૫૧ હાસ અર્થમાં વપૂ પ્રત્યય થાય છે. બ્રાસ-ફેરફાર સિતા
वधूटी-वधूटिका । भरने पटी गयेदी पहु. प्राग् नित्यात् कप् ७।३।२८, ७।३।५१
6५सर्ग षत्व परिशिष्ट १ नाभ्यन्त 6५सर्ग पछी २दा (१) सुगए। ५. १६ सो
स्तु मने स्तुभ -१. पातुन। स नो ष थाय छे. अट्न। भागममा ५९। थायछ. द्वित्वमा थती नथी. अभिषुणोति । निःषुणोति । अभ्यषुणोत् । अभिषुवति । अभिष्यति । अभिष्टौति। अभिष्टोभते । अभिसुसूषति । द्वित्वमा न थाय. उपसर्गात् सुग्-सुव-सो-स्तुभोऽट्यप्यद्वित्वे २।३।३९ (२) स्था सेनि नामधातु सिध् १-१ सिच् भने सञ् ધાતુના સ નો ૬ થાય છે. દ્વિત્વમાં પણ થાય છે અને अट ना मागममा ५४॥ थाय छे. अधिष्ठास्यति । अधितष्ठौ । अध्यष्ठात् । सेनया अभियाति अभिषेणयति । प्रतिषेधति । अभिषिञ्चति अभिषिषिक्षति । अभिषषञ्ज । अभिषजति ।
स्था-सेनि-सेध-सिच-सञ्जां द्वित्वेऽपि २।३।४० २ परि नि भने वि ७५साथी सेव् पातुन। स नो ष द्वित्वमा भने अट् मा ५९थाय छे. परिषेवते। परिषिषेविषते । पर्यषेव्यत।
परि-नि-वेः सेवः २।३।४६ 3 प्रादुस् श६ भने नाभ्यन्त ५स पछी २७दा अस् ધાતુના સ નો કકારાદિ અને સ્વરાદિ પ્રત્યય પર છતાં ष् थाय छे. प्रादुःष्यात् । प्रादुःषन्ति । निषन्ति । प्रादुरुपसर्गाद् य-स्वरेऽस्तेः २।३१५८