SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ 3७४ મધ્યમાં પરિશિષ્ટ બહુ સ્વરવાળા અને સંયોગ ઉપાજ્યવાળા સ્વાર્ફ શબ્દથી ई थती नथी. तुङ्गनासिकी तुङ्गनासिका। कृशोदरी कृशोदरा । सुपार्था नासिकोदरौष्ठ-जङ्घा-दन्त-कर्ण-शृङ्गाङ्ग-गात्र कण्ठात् २।४।३९ ६ नख भने मुख स्वाङ्ग थी ओऽनु नाम न होय त्यारे वि४८ ई थाय छे. शूर्पनखी शूर्पनखा। नख-मुखादनाम्नि २।४।४० ७ (416 3२) निर् प्र अग्रे अन्तर् खदिर कार्य आम्र शर इक्षु प्लक्ष भने पीयुक्षा विगेरे शोथी ५२ माता वन शना न नो ण थाय छे. अग्रवणम् । अन्तर्वणम् । आम्राणां वनम् आम्रवणम्।। निष्प्राग्रेऽन्तःखदिर-काया॑म्र-शरेक्षु-प्लक्ष-पीयुक्षाभ्यो वनस्य २।३।६६ ૮ લક્ષણ, વીસ્ય અને ઈત્યંભૂત અર્થમાં વર્તમાન નામને अभि ना योग द्वितीया थाय छे. वृक्षमभि विद्योतते विद्युत् । वृक्षं वृक्षमभि सेकः। साधु देवदत्तो मातरमभि । लक्षण-वीप्स्येत्थंभूतेष्वभिना २।२।३६ ८ पूर्वोत नाम तथा भागि अर्थमा वर्तमान नाभने प्रति परि भने अनुना योगमा द्वितीया थाय छे. यदन मां प्रति मां परि मामनु स्यात्तद् दीयताम् । भागिनि च प्रति-पर्यनुभिः २।२।३७ ૧૦(પાઠ ૩૩) કુત્સા-નિંદા અર્થમાં વર્તમાન વિમ્ શબ્દથી પર ઢડ્ડ વિગેરે શબ્દો હોય, એવા સમાસથી સમાસાના प्रत्यय थती नथी. का (कुत्सिता) धूः किंधूः । कः
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy