SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ઉત્તમા मूले मूले स्थूला अनुक्रमेण मूले स्थूलाः । आधिक्या-ऽऽनुपूर्व्यं ७।४।७५ ૨૫બીજાથી અતિશય જણાતો હોય ત્યારે પૂર્વ અને પ્રથમ બે वार जोसाय छे. पूर्वं पूर्वं पुष्प्यन्ति पहेली पहेलां जीले छे. प्रथमं प्रथमं पच्यन्ते पहेली पहेलां पाडे छे. पूर्व-प्रथमावऽन्यतोऽतिशये ७।४।७७ ३६४ પાઠ ૧૮ ॥ સ્વરની પછી રહેલા ર્ અને હૈં ની પછી આવેલા ર્ ર્ अनेस्वर सिवायनो वर्ण उजल विहस्ये थाय छे. अर्क: अर्कः । ब्रम्म ब्रह्म । र्-हाद् अ-र्-ह-स्वरस्यानु नवा १।३।३१ २६ समीप अर्थमां अधस् अधि ने उपरि जे वार जोसाय छे. अधोऽधो अध्यधि उपर्युपरि ग्रामं ग्रामाः ગામની નજીક નજીક ગામો છે. सामीप्येऽधोध्युपरि ७।४।७९ ||| नहीं द्वितीया थाय छे उपर्युपरि ग्रामं ग्रामाः । द्वित्वेऽधोऽध्युपरिभिः २।२।३४ ૨૭વીપ્સામાં બે વાર બોલાય છે. વીપ્સા - ક્રિયા ગુણ દ્રવ્ય કે भति वडे हरेऽने व्यायी ४वानी छा. वृक्षं वृक्षं सिञ्चति । ग्रामो ग्रामो रमणीयः । गृहे गृहे अश्वाः | योद्धा योद्धा क्षत्रियः । विप्सायाम् ७।४।८० ૨૮ વીપ્સામાં બે વાર બોલાયેલા ઘુ શબ્દમાંના આદિમાં રહેલ શબ્દના સ્યાદિનો લોપ થાય છે અને પુંવત્ થાય છે. एकैकः। एकैका। एकैकस्याः । एक, एका । एक, एकस्याः । प्लुप् चा - ssदौ एकस्य स्यादेः ७।४।८१
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy