SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ૩૫૬ ઉત્તમાં પાઠ ૧૭ ૧૭ “બહુમાં નિર્ધારવું હોય એવા અર્થમાં - (१) यत् तत् भने अन्य श६थी तथा किम् शथी પ્રશ્નના વિષયમાં ઉતમ અને ઉતર વિકલ્પ થાય છે. यतमो यतरो वा भवतां पटुः ततमः ततरो वा आगच्छतु । कतमः कतरो वा भवतां पटुः?। अन्यतभोऽन्यतरो वा भवतां पटुः। ५क्षे - अक-यको भवतां पटः सकः आगच्छतु । ई. कतमः कतरो वा भवतां देवदत्तः ? । प्रश्न किम् निहम ५९] १५२॥य छे. को भवतां देवदत्तः । बहूनां प्रश्ने डतमश्च वा ७।३।५४ (२) एक शथी डतम प्रत्यय वि. थाय छे. एकतमो भवतां दण्डी। पक्षे एककः । अक् नियम १४ (२) वैकाद् ७।३।५५ સંખ્યા અને અવ્યયથી પર રહેલ અતિ શબ્દાન્ત तत्पुरुष समासथी अ [ड] प्रत्यय थाय छे. द्वयोरगुल्योः समाहारः व्यङ्गुलम् । अत्यगुलः । संख्या-ऽव्ययाद् अगुलेः ७।३।१२४ || सु पूति उद् भने सुरभि शथी . ५२ २३८. आगन्तु (આહાય) ગુણમાં વર્તમાન અન્ય શબ્દાત્ત બહુવ્રીહિ समासथी इ [इत्] समासान्त थाय छे. सुगन्धि सुगन्धम् शरीरम् । उद्गन्धि उद्गन्धं पलम् । सत्य अर्थमा वर्तमान गन्ध शान्त पडुव्रीडिया इत् સમાસાન્ત વિકલ્પ થાય છે. सूपस्य गन्धो-मात्राऽस्मिन् सूपगन्धि सूपगन्धं भोजनम् । वा-ऽऽगन्तौ ७।३।१४५ वा-ऽल्पे ७।३।१४६
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy