SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ઉત્તમા પાઠ ૧૬ पटत् करोति पटपटाकरोति भवति स्यात् । दमत् करोति दमदमाकरोति भवति स्यात् । अव्यक्तानुकरणादनेकस्वरात् कृ-भ्वस्तिना अनितौ द्विश्च ७।२।१४५ ૩૪૯ VIII सहिभां पटत् नो त्, डाच् ५२ छतां सोपाय छे. पटपटाकरोति । डाच्यादौ ७।२।१४९ ६४ बहुअर्थवाजा अने अल्प अर्थवाना र वाथिनामथी अनुकुभेष्टि अने अनिष्ट विषयभां शस् [ प्शस् ] थाय छे. १ ग्रामे बहवो ददति बहुशो ददति । बहु धनं ददाति बहुशो धनं ददाति । विवाहे बहुभिर्भुक्तमतिथिमिः बहुशो भुक्तमतिथिभिः । बहुभ्योऽतिथिभ्यो ददाति बहुशोऽतिथिभ्यो ददाति । बहुभ्यो ग्रामेभ्य आगच्छति बहुशो ग्रामेभ्य आगच्छति । बहुषु ग्रामेषु वसति बहुशो ग्रामेषु वसति । जेवं भूरिशः । प्रभूतशः । गणशः । २ अल्प आगच्छति अल्पश आगच्छति । इत्याहि बह्वल्पार्थात् कारकाद् इष्टानिष्टे प्शस् ७।२।१५० ૬૫ સંખ્યા વાચિ કારક નામથી અને એકવચનાર્થ કા૨ક નામથી वीप्सायां शस् थाय छे. १ एकैकं ददाति एकशो ददाति । द्वौ द्वौ द्विशः । त्रिशः । एकैकेन दीयते एकशो दीयते । द्वाभ्यां द्वाभ्यां द्विशः । त्रिशः । २ माषं माषं देहि माषशो देहि । पादशः । अर्धशः । वनशः प्रविशति । क्रमेण क्रमेण क्रमशः । संख्यैकार्थाद् विप्सायां शस् ७।२।१५१
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy