SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ઉત્તમા शाकट - शाकिनौ क्षेत्रे ७।१।७८ धान्येभ्य ईनञ् ७।१।७९ १८ भूण अर्थभां - (१) कर्णादि शब्दोथी जाह प्रत्यय थाय छे. कर्णस्य मूलम् कर्णजाहम् । अक्षिजाहम् । इत्याहि (२) पक्ष शब्थी ति प्रत्यय थाय छे. पक्षस्य मूलम् पक्षतिः प्रतिपत्तिथिः । कर्णादे र्मूले जाहः ७।१।८८ पक्षात् तिः ७ १८९ १८ 'सह' अर्थभां - ( १ ) षष्ठयन्त हिम शब्दथी एलु प्रत्यय थाय छे. हिमस्य सहः- हिमं सहमान: हिमेलुः । (२) बल ने वात शब्दथी ऊल थाय छे. बलूलः वातूलः । हिमादेलुः सहे ७।१।९० बल - वातादूलः ७।१।९१ २०' असह' अर्थभां शीत उष्ण भने तृप्र शब्दथी आलु थाय छे. शीतस्य असहः- शीतमसहमानः शीतालुः । उष्णालुः । प्रालुः । शीतोष्ण - तृप्रादालुः असहे ७।१।९२ २१‘तद् दृश्यतेऽस्मिन्' अर्थभां प्रथमान्त यथामुख ने संमुख शब्दथी ईन प्रत्यय थाय छे. यथामुखं दृश्यतेऽस्मिन् यथामुखीनः आदर्शादिः । संमुखं दृश्यतेऽस्मिन् संमुखीनः आदर्शादिः । यथामुख- संमुखाद् ईनः तद् दृश्यतेऽस्मिन् ७।१।९३ २२ 'व्याप्नोति' अर्थभां ૩૨૬ - પાઠ ૧૫ (१) सर्व महिमां छे भेने सेवा द्वितीयान्त पथिन् अङ्ग कर्म पत्र पात्र ने शराब शब्दोथी ईन प्रत्यय थाय छे.
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy