SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ૩૧૪ ઉત્તમાં પાઠ ૧૪ 3 द्वाम्याम् क्रीतम् द्विकम् । त्रिकम् । क ४-५ शतेन क्रीतम् शत्यम् । शतिकम् । य इक मूल्यैः क्रीते ६।४।१५० પક્યના નામથી - ૩૪ સંયોગહેતુ અને ઉત્પાતહેતુ અર્થમાં (१) यथा विहित प्रत्यय थाय छे. १ शतस्य हेतुः ईश्वरसंयोगः शत्यः शतिकः ईश्वरसंयोगः । २ सोमग्रहणस्य हेतुः उत्पातः सौमग्रहणिको भूमिकम्पः । संग्रामस्य हेतुः उत्पात: सांग्रामिकम् इन्द्रधनुः । सुभिक्षस्य हेतुः उत्पातः सौभिक्षिकः परिवेषः । शतस्य हेतुः उत्पातः शत्यं शतिकं दक्षिणाक्षिस्पन्दनम् । (२) पृथिवी भने सर्वभूमि शपथी अञ् प्रत्यय थायछे. पृथिव्या हेतुः संयोग उत्पातो वा पार्थिवः । सर्वभूमेः हेतुः संयोग उत्पातो सार्वभौमः । ५18 १८, નિયમ ૬ उपईश अने. ज्ञात अर्थमा - पृथिवी भने सर्वभूमि शथी. अञ् प्रत्यय थाय छे. पृथिव्या ईशः ज्ञातो वा पार्थिवः। सर्वभूमेः ईशः ज्ञातो सार्वभौमः । हेतौ संयोगोत्पाते ६।४।१५३ पृथिवी-सर्वभूमेः ईश-ज्ञातयोश्चाञ् ६।४।१५६ उहज्ञात अर्थमा लोक सर्वलोक शथी यथाविहित इकण् प्रत्यय थाय छे. लोकस्य ज्ञातः लौकिकः । सार्वलौकिकः । पाठ १८, નિયમ ૬ लोक-सर्वलोकाद् ज्ञाते ६।४।१५७
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy