SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ उ०८ ઉત્તમ પાઠ ૧૪ १3 पृच्छति अर्थमा सुस्नात विगैरे होथी सुस्नातं पृच्छति सौस्नातिकः । सौखरात्रिक । सौखशायनिकः । विगैरे. सुस्नातादिभ्यः पृच्छति ६।४।४२ १४ ब्रुबत् अर्थमा प्रमूत विगेरे शोथी प्रभूतं ब्रूते प्राभूतिकः । पर्याप्तं बूते पार्याप्तिकः । विगेरे. प्रभूतादिभ्यो ब्रुवति ६।४।४३ १५समवेत (तादात्म्यात्तदेकदेशीभूत) अर्थमi (१) समूडवाय शोथी समूहं समवैति सामूहिकः । सामाजिकः । सांसदिकः । सामवायिकः । गौष्ठिकः । (२) पर्षद् श६थी ण्य थाय छे. पर्षदं समवैति पार्षद्यः । (3) सेना शथी ण्य वि. थायछ. सैन्यः । सैनिकः । समूहार्थात् समवेते ६।४।४६ पर्षदो ण्यः ६।४।४७ सेनाया वा ६।४।४८ १६ चरति अर्थमा धर्म अधर्म शथी. धर्मं चरति धार्मिकः । अधार्मिकः। धर्माऽधर्मात् चरति ६।४।४९ પ્રથમાન્ત નામથી - १७अस्य पण्यम् अर्थमा (१) अपूपाः पण्यम् अस्य आपूपिकः । शाष्कुलिकः। मौदकिकः। लावणिकः। गान्धिकः। (२) किशरादि होथी इकट् थाय छे. किशरं पण्यमस्य किशरिकः। किशरिकी । तगरिकः । तगरिकी। तदस्य पण्यम् ६।४।५४ किशरादेरिकट ६।४।५५ १८ अस्य शिल्पम् अर्थमा (शि८५ मे.टो दुशण५ डोशियारीथी. थती या विशेष.) नृत्तं शिल्पमस्य
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy