SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ૨૯૬ ઉત્તમ પાઠ ૧૩ III र उपान्त्यमांडीय सेवा प्रामुद्देश वायि हुसंशोथी अकञ् थाय छे. पाटलिपुत्रे भवः पाटलिपुत्रकः । रोपान्त्यात् ६।३।४२ २२ प्रस्थ पुर मने वह मन्तवाणा, य उपान्त्यवाणा भने धन्वन् (भरु११) अर्थवाणा देश वायि हुशोथी अकञ् थाय छे. मालाप्रस्थकः । नान्दीपुरकः । पैलुवहकः । सांकाश्यकः । धन्वन्-पारेधन्वकः । ऐरावतकः। प्रस्थ-पुर-वहान्त-योपान्त्य-धन्वार्थात् ६।३।४३ २उदु संश: राष्ट्र, बहुवचनान्तराष्ट्र भने धूमादि शिवाय शोथी अकञ् थाय छे. आभिसारे भवः आभिसारकः । अङ्गेषु जातः आङ्गकः । धूमे भवः धौमकः । राष्ट्रेभ्यः ६।३।४४ बहुविषयेभ्यः ६।३।४५ धूमादेः ६।३।४६ IV क रुपान्त्य होय मेवा भने कच्छादि देश वायि शोथी अण् थाय छे. इक्ष्वाकुषु जातः ऐक्ष्वाकः । काच्छः। कोपान्त्याच् चाण् ६।३।५६ २४ युष्मद् अस्मद् थी अञ् भने ईनञ् विपे थाय छ भने युष्माक भने अस्माक मेवयनमा तवक भने ममक माहेश थाय छे. युष्माकमयं युवयोर्वा यौष्माकः । यौष्माकीणः ५क्षे युष्मदीयः । अस्माकमयमावयो आस्माकः । आस्माकीनः । ५२ अस्मदीयः। सवयनमा तवायं तावकः । तावकीनः । त्वदीयः । मामकः । मामकीनः । मदीयः। वा युष्मदस्मदोऽजीनी युष्माकास्माकं च अस्यैकत्वे तु तवक-ममकम् ६।३।६७
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy