SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ૨૮૬ ઉત્તમાં પાઠ ૧૨ वार्द्धकम् । आजकम् । औरभ्रकम् । मानुष्यकम् । राजकम् । राजन्यकम् । राजपुत्रकम् । गोत्रोक्ष-वत्सोष्ट्र-वृद्धाजोरभ्र-मनुष्य-राज-राजन्य राजपुत्राद् अकञ् ६।२।१२ ६ केदार शथी ण्य भने अकञ् थाय छे. कैदार्यम् । कैदारकम् । केदाराण ण्यश्च ६।२।१३ ७ कवचिन्, हस्तिन्, अचित्त (४३वस्तु) भने केदार शव्या इकण् थाय छे. कावचिकम् । हास्तिकम् । ५।४ १८, नियम १३ मयित, अपूपानां समूह आपूपिकम् । कैदारिकम् । कवचि-हस्त्यचित्ताच् चेकण् ६।२।१४ ८ नञ् थी ५२ डोय नहिं मेवा धेनु शथी इकण् थाय छे. धैनुकम् । अधेनूनां समूह आधैनवम् । उत्सादि होवाथा अञ धेनोः अनञः ६।२।१५ ८ गणिका शथी ण्य थाय छे. गाणिक्यम् । गणिकाया ण्यः ६।२।१७ १० केश थी विल्पे ण्य थाय छे. कैश्यम् । कैशिकम् । નિયમ ૭ केशाद् वा ६।२।१८ ११अश्व थी विल्पे ईय थाय छे. अश्वीयम् । आश्वम् । નિયમ ૩ वाश्वाद् ईयः ३।२।१९ १२ गो, रथ भने वात शथी अनुभे त्रल्, कट्यल् भने ऊल थाय छे.गवां समूहो गोत्रा । रथानां समूहो रथकट्या ।
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy