SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ૨૭૮ उत्तमा પાઠ ૧૦ कालेयम् । आग्नेयम्। कल्यग्ने: एयण ६।१।१७ (४) पृथिवी शथी. अ (भने अञ्) थाय छे. (अ) पृथिव्यां भवः पार्थिवः । सी. पार्थिवा। पार्थिवी। (ब) पृथिव्या अपत्यम् पार्थिवः । पार्थिवा । पार्थिवी । पृथिव्या आऽञ् ६।१।१८ (५) उत्स विगेरे शोथी. अ [अञ्] थाय छे. (अ) उत्सस्येदम् औत्सम् । औदपानम् । (ब) उत्सस्यापत्यम् औत्सः । औदपानः । तरुण्या अपत्यम् तारुणः । पञ्चालेषु भवः पाञ्चालः। कुरोः अयम् (अपत्यं पुमान्) कौरवः। અપત્યાર્થ પણ વિવક્ષાથી ઈદમર્થ કહેવાય. उत्सादेः अञ् ६।१।१९ (E) देव शथी य [य] भने अ [अञ्] थायछे. देवस्येदं देवादागतं वा दैव्यम् । दैवम् । दैवी वाक् । देवाद् यञ् च ६।१।२१ ॥ अण् अञ् एय इकण नञ् स्नञ् भने टित् (ट् इत् વાળા) પ્રત્યયોનો મેં જેને અંતે છે, એવા કારાન્ત नामथी स्त्रीलिंगमा ई [डी] प्रत्यय थायछ.औपगवी । . अणजेयेकण-नञ्-स्नञ्-टिताम् २।४।२० III ङी प्रत्यय ५२ छतi, (१) पूर्वन। अनी दोष थाय छे. (२) व्यंनथी ५२ २३ तद्धितना य् नो दो५ थाय छे. दैव + ई = दैवी । दैव्य + ई - दैवी। यञ् थी ई थाय छे. अस्यङ्यां लुक् २।४।८६ यजोडायन्च वा २।४।६७ मत्स्यस्य यः २।४।८७ व्यञ्जनात् तद्धितस्य २।४।८८
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy