SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ઉત્તમા क्षमी, प्रमादी । उन्मादी । क्लमी । शमष्टकाद् धिनण् ५। २।४९ १७युज्, भुज्, भज्, त्यज्, रज्, द्विष्, दुष्, दुह, दुहने अभ्या-हन् धातुथी धिनण् प्रत्यय थाय छे. योगी । भोगी । भागी । त्यागी । रागी । द्वेषी । दोषी । द्रोही । दोही । अभ्याघाती । युज - भुज-भज-त्यज-रञ्ज - द्विष-दुष-दुह पाठ ८ ૨૫૩ दुहाभ्याहन: ५।२।५० १८ सृ, घस् अने अद् धातुथी मर [ मरक् ] प्रत्यय थाय छे. सरतीत्येवंशीलः सृमरः । घस्मरः । अमरः । सृ- घस्यदो मरक् ५।२।७३ १८ भञ्ज्, भास् अने मिद् धातुथी उर [ घुर ] प्रत्यय थाय छे. भज्यते स्वयमेव इत्येवंशीलं भङ्गुरं काष्ठम् । भासते भासुरं वपुः । मेद्यति मेदते वा मेदुरः । भञ्जि - भासि-मिदो घुरः ५|२|७४ २० सृ, जि, इ, ४थुं, अने नश् धातुथी वर [ ट्वरप् कित् ] प्रत्यय थाय छे. सृत्वरः । जित्वरः । जित्वरी स्त्री । इत्वरः । नश्वरः । सृ- जीण-नशः ट्वरप् ५।२।७७ २१ स्मि, अ - जस्, हिंस्, दीप् कम्प्, कम् अने नम् धातुथी र प्रत्यय थाय छे. स्मयते इत्येवंशीलं स्मेरं मुखम् । न जस्यति अजस्त्रम् । अजस्त्रं पचति सतत पडावे छे. हिंस्रो व्याधः । दीप्रो दीपः । कम्रः । नम्रः । स्म्यजस हिंस-दीप-कम्प कम नमो रः ५।२।७९
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy