SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ પાઠ ૮ ઉત્તમ ૨૫૧ ७ स्था, ग्ला, म्ला, पच्, परिमृज्, मने क्षिपातुथी.स्नु प्रत्यय थाय छे. स्थास्नुः । ग्लास्नुः ।म्लास्नुः । पक्ष्णुः । परिमाणुः । क्षेष्णुः। स्था-ग्ला-म्ला-पचि-परि-मृजि-क्षेः स्नुः ५।२।३१ ८ त्रस्, गृध् धृष्, भने क्षिप् पातुथी नु[क्नु] प्रत्यय थाय छे. त्रस्नुः । गृध्नुः । धृष्णुः । क्षिप्नुः । त्रसि-गृधि-धृषि-क्षिपः क्नुः ५।२।३२ ८ शू भने वन्द धातुथी. आरु प्रत्यय थाय छे. शृणातीत्येवं शीलः शरारुः। विशीर्यते विशरारुः । वन्दते वन्दारुः। शृ-वन्देः आरु: ५।२।३५ १०शी, श्रद्-धा, निद्रा, तन्द्रा, दय, पत्, गृहि भने स्पृहि ધાતુથી સાનુ પ્રત્યય થાય છે. शयालुः। श्रद्धालुः । निद्रालुः । तन्द्रालुः । दयालुः । पतयालुः। गृहयालुः । स्पृहयालुः । शीङ्-श्रद्धा-निद्रा-तन्द्रा-दयि-पति-गृहि-स्पृहेरालुः ५।२।३७ ११शु, कम्, गम्, हन्, वृष्, भू भने स्था धातुथी उक [उकण्] प्रत्यय थाय छे. शृणातीत्येवंशीलः शारुकः । प्रशारुकः शरः । कामुकः। गामुकः । आगामुकः स्वगृहम् । घातुकः। आघातुको व्याधः । वर्षुकः। प्रवर्षुकः पर्जन्यः । भावुकः प्रमत्तः । उपस्थायुकः गुरुम् । १३ पासे २ ना२. गुणानधिष्ठायुकः । गुमा २डेन।२. शृ-कम-गम-हन-वृष-भू-स्थ उकण् ५।२।४०
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy