SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २४८ ઉત્તમ પાઠ ૭ र - रद्धः। रद्धवान् । अङ्ग् अक्तः अक्तवान् । गुह - गूढः । गूढवान् । सामान्य वेट छे. शम् - शान्तः । शान्तवान् । अस् - अस्तः । अस्तवान् । शान्त्वा। शमित्वा। अस्त्वा । असित्वा । क्त्वा पूर्वे वेटछे. सह् - सोढः । सोढवान् । सोढुम् । सहितुम् । सोढा । सहिता। तादि. पूर्वे वेट छे. पत् पातु सन् मां वेट्छे पित्सति । पिपतिषति ५९तेनु वर्डन रेसुंछ मेटर, इट् थाय छे. पतितः। पतितवान् । वेटो ऽपतः ४।४।६२ ७७ डी गएर १, शी भने पू गए। १ धातुथी ५२ २३८. सेट क्त भने क्तवतु तिथता नथी. डयितः। डयितवान् । शयितः । शयितवान् । पवितः । पवितवान् । डी गए।४ डीनः । डीनवान् । पू १८ पूतः । पूतवान् । न डीङ्-शीङ्-पू-धृषि-क्ष्विदि-स्विदि-मिदः ४।३।२७ ७८ त २ जित् प्रत्यय ५२ छतi - સ્વરાન્ત ઉપસર્ગથી પર રહેલા થા સિવાયના વા સંજ્ઞક घातुनो त्त माहेश थाय छे. आत्तः । आत्तवान् । उपात्तः । उपात्तवान् । प्राद् दागः त्त आरम्भे क्ते ४।४७ स्वराद् उपसर्गाद् दः ति कित्यधः ४।४।९ X कृत्य पृन्तना तान पहा वि.४८५. थाय छे. मुनेः स्थेयम् । मुनिना स्थेयम्। कृत्यस्य वा २।२।८८
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy