SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ૨૪૧ પાઠ ૭ ઉત્તમ शित डोवाथी अ[शव्]. स्तनंधयः । विगेरे. पुष्पंधयः । शुनी-स्तन-मुञ्ज-कूलाऽऽस्य-पुष्पात् ट्धेः ५।१।११९ ४७ वह भने अभ्र भथी ५२ २३८ लिह् पातुथी खश् प्रत्यय थाय छे. वहं लेढि वहलिहो गौः । अभ्रंलिहः प्रासादः । वहाऽभ्राल् लिहः ५।१।१२३ ४८ बहु विधु अरुस् भने तिल भथी. ५२ २३ तुद् धातुथी खश् थाय छे. बहु तुदति बहुंतुदं युगम्। विधुंतुदो राहुः । अरुन्तुदः पीडाकरः। वि. 418 १३, नियम १२ तिलंतुदः काकः। बहु-विध्वरुस्-तिलात् तुदः ५।१।१२४ ४८ ललाट वात भने शर्ध भथी. ५२ २३८ अनुभे तप अज् भने हा (४) धातुथी खश् प्रत्यय थाय छे. ललाटं तपति ललाटंतपः सूर्यः । वातमजन्ति वातमजा मृगाः शर्धजहा माषाः । ४६ वाट ४२ . ललाट-वात-शर्धात् तपाऽज-हाकः ५।१।१२५ ५०असूर्य भने उग्र भथा ५२ २३ दृश् पातुथी खश् प्रत्यय थाय छे. सूर्यमपि न पश्यन्ति असूर्यपश्या राजदाराः । उग्रंपश्यः । प्रत्यय शित् डोवाथी पश्य माहेश थयो छे. असूर्योग्रात् दृशः ५।१।१२६ પલબ્ધિ પ્રત્યયના અર્થમાં રહેલ નન વિગેરે કર્મથી પર २८ कृ धातुथी ४२५॥मां अन [खनट] प्रत्यय थाय छे. अनग्नो नग्नः क्रियतेऽनेन नग्नंकरणं द्यूतम् । पलितंकरणं तैलम् । प्रियंकरणं शीलम् । अन्धंकरणः शोकः स्थूलंकरणं दधि । सुभगंकरणं रूपम् । आढयंकरणं वित्तम् ।
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy