SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ૨૩૮ ઉત્તમાં પાઠ ૭ उउदण्डादि सिवाय आयुध विगेरे भथी ५२ २३८ घृ ધાતુથી મદ્ પ્રત્યય થાય છે. धनुर्धरति धनुर्धरः । शक्तिधरः । चक्रधरः । वज्रधरः भूधरः। जलधरः । पयोधरः। शशधरः। विद्याधरः । त्याह दण्डधारः । कर्णधारः। सूत्रधारः । छत्रधारः । अण् आयुधादिम्यो धृगोऽदण्डादेः ५।११९४ ૩૪ કર્મથી પર રહેલ ટુ ધાતુથી વય અને ઉદ્યમાભાવ જણાતો डोय त्यारे अच् प्रत्यय थाय छे. अस्थिहरः श्वशिशुः । क्वचहरः क्षत्रियकुमारः। अंशहरो दायादः। मनोहरः प्रासादः । मनोहरा माला । विरुद्ध - भारहारः हगो वयो-ऽनुद्यमे ५।१।९५ उपरजस् फले भने मल भधी ५२ २३८ ग्रह् पातुथी इ प्रत्यय थाय छे. रजोग्रहिः कञ्चुकः । फलानि गृह्णाति फलेग्रहि वृक्षः। फलनु फले थाय छे. मलग्रहिः कम्बलः। रजः-फले-मलाद् ग्रहः ५।१।९८ उF संख्या विगेरे भथी ५२ २३८. कृ धातुथी अ (ट) थाय छे. संख्यां करोति संख्याकरः । एककरः। द्विकरः। त्रिकरः । अहस्करः । दिवाकरः । विभाकरः । सूर्य. निशाकरः। प्रभाकरः। यन्द्र. भास्करः । चित्रकरः । कर्तृकरः । अरुष्करः। धनुष्करः। विगेरे रजनिकरः । दोषाकरः । यन्द्र. दिनकरः दिवसकर: सूर्य. संख्याऽहर्-दिवा-विभा-निशा-प्रभा-भास्-चित्रका-द्यन्ताऽनन्त-कार-बाह्वरुर्-धनुर्-नान्दी-लिपिलिवि-बलि-भक्ति-क्षेत्र-जङ्घा-क्षपा-क्षणदारजनि--दोषा-दिन-दिवसात् ट: ५।१।१०२
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy