SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ૨૩૬ ઉત્તમ પાઠ ૭ 236५सयी ५२ २४ता (श्यै) सिवाय आ सन्त पातुथी अ (ड) प्रत्यय थाय छे. आह्वयतीति आह्वः । संव्यः । परिव्यः । प्रज्यः। अनुज्यः । प्रस्थः । सुग्लः । सुम्लः । सुत्रः । व्यालः । सुरः । उपसर्गाद् आतो डो ऽश्य: ५।१।५६ VA કૃત પ્રત્યય વિધાયક (કરનાર) સૂત્રમાં પંચમ્યન્ત નામથી ઉક્ત નામ, કૃદન્તની સાથે નિત્ય તપુરુષ સમાસ પામે છે, मा सभासने 6५५हतत्पुरुष समास ४ छ. कुम्भं करोति कुम्भकारः विशे३ हन्ती, 6५५६ समास छ. हेभ ङस्युक्तं कृता ३।१।४९ २४४थी ५२ २३दा पातुथी अ (अण्) प्रत्यय थाय छे. कुम्भं करोति कुम्भकारः । तन्तून्वयति तन्तुवायः । पापं हन्ति पापघातो यतिः। दि. 418 36, नियम ४ भारंवहति भारवाहः । द्वारं पालयति द्वारपालः । सूत्रधारः ६. कर्मणोऽण् ५।१।७२ २५४थी ५२ २८. ५स वरना गा (गै) धातुथी अ (टक्) प्रत्यय थाय छे. वक्रं गायति वक्रगः । सामगः । सामगी। दि. 416 २५, નિયમ ૯ તથા દ્વિ. પાઠ ૨૧, નિયમ IV. गायो ऽनुपसर्गात् टक् ५।११७४ २६४थी ५२ २९८ ५स वरना ह्वा (हे) वा (वे) भने मा सिवाय आ सन्त धातुथी अ (ड) प्रत्यय थाय छे. गां ददाति गोदः । कम्बलदः । जलदः । अङ्गुलित्रम् । आतो डोऽह्वा-वा-मः ५।१७६
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy