SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ૨૦૨ મધ્યમા गम् जिगमिषति पाठ १८, नियम प क्रम्, चिक्रमिषति पाठ १८, नियम ह वृत् કે वृध्, विवृत्सति । स्यन्द् सिष्यन्त्सति । पाठ १८, नियम ७, ८ कृप्, चिक्ल्प्सति । खात्मने विवर्तिषते । विवर्धिषते પાઠ ૩૫ सिस्यन्त्सते, सिस्यन्दिषते । चिक्लृप्सते, चिकल्पिषते । १३ ग्रह् गुह् अने उ वर्णान्त धातुजोथी स [ सन् ] नी पूर्वे इथाय नहिं . जिघृक्षति । जुघुक्षति । रुरूषति । लुलूषति । बुभूषति । ग्रह- गुहश्च सनः ४।४।५९ १४साहि (साराहि) स [ सन् ] ५२ छतां - (१) ज्ञपि न ज्ञीप् अने आप्नो ईप् (२) ऋथ् नो ईत् (3) दम्भू नो धिप्, अने धीप् (४) अर्भ मुच् नो विडये मोक् मि ૯ (4) मि, मी, मा जने दा संज्ञ धातुना સ્વરનો इत् ५. ७. प्रक्षेप ४२वो, उभे. मी ८ . हिंसा रवी. (e) रभ्, लभ्, शक्, पत् अने पढ्ना स्वरनो इ थाय छे અને સર્વત્ર દ્વિરુક્તિ થતી નથી. (१) ज्ञीप्सति प्रत्युहार जिज्ञपयिषति ईप्सति (२) ईर्त्सति (3) घिप्सति, घीप्सति (४) मोक्षति, मुमुक्षति (4) मित्सति - ते मित्सति - ते मित्सते, दित्सति, धित्सति प्रत्युद्दाहरए अर्दिघिषति प्रत्युद्दाहरण दिदम्भिषति
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy