SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १८८ મધ્યમા पाठ 33 ૫ અલ્પાર્થ આ અ. બીજા નામ સાથે નિત્ય તત્પુરુષ સમાસ पामे छे. ईषत् पिङ्गलः आपिङ्गलः । आङ् अल्पे ३।१।४६ ६ प्रादि तत्पुरुष - प्रगत: आचार्य: प्राचार्य: । प्रवृद्धः गुरुः प्रगुरुः । विरुद्धः पक्षः विपक्षः । खट्वामतिक्रान्तः अतिखट्वः। अभिप्रपन्नः मुखम् अभिमुखः । अवक्रुष्टः कोकिलया अवकोकिलः । अनुगतमर्थेन अन्वर्थं नाम । वियुक्तमर्थेन व्यर्थं वचः । उद्युक्तः संग्रामाय उत्संग्रामः । उत्क्रान्तं सूत्रात् उत्सूत्रम् वचः । प्रात्यव-परि-निरादयो गत-क्रान्त- क्रुष्ट - ग्लानक्रान्ताद्यर्थाः प्रथमाद्यन्तैः ३|१|४७ ૭ ઉપપદ તત્પુરુષ - કૃત્પ્રત્યય कुम्भं करोति कुम्भकारः । तन्तून्वयति तन्तुवायः । पापं हन्ति पापघातो यतिः । (पाठ उह, नियम ४) भारं वहति भारवाहः । द्वारं पालयति द्वारपाल: अ [ अण् ] ङस्युक्तं कृता ३ | १|४९ ८ न[ नञ् ]अव्यय, जीभ नाम साथै तत्पुरुष समास पामे छे. न ब्राह्मण: अब्राह्मणः तत्सदृशः क्षत्रियादिः श्रे वर्षा. अशुक्लः तत्सदृशः पीतादिः श्रे वर्षा. न शुक्लः न धर्मः अधर्मः न सित: तद्विरुद्धः पाप्मा पाप. तद्विरुद्धः कृष्णः अजो. तदन्यः अग्नि सिवाय झे. न अग्निः असितः अनग्निः अवायुः न वायुः न वचनम् अवचनम् तदभावः न वीक्षणम् अवीक्षणम् तदभावः नञ् ३।१।५१ तदन्यः वायु सिवाय श्रेई. वयननी अभाव. वीक्षशनी अभाव.
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy