________________
૧૭૨
મધ્યમા
પાઠ ૩૦ મો આશીર્વાદ
पाठ 30
यास्म सीय सीवहि
यासम् यास्व सीमहि यास् यास्तम् यास्त सीष्ठास् सीयास्थाम् सीध्वम् यात् यास्ताम् यासुस् सीष्ट सीयास्ताम् सीरन् परस्मैपहना प्रत्ययो ङित् छे. भूयात् । गुए। न थयो. आशीः क्यात् क्यास्ताम् क्यासुस् क्यास् क्यास्तम् क्यास्त क्यासम् क्यास्व क्यास्म सीष्ट सीयास्ताम् सीरन् सीष्ठास् सीयास्थाम् सीध्वम् सीय सीवहि सीमहि ३।३।१३ १ (१) नामी उपान्त्य अनिट् धातुथी अने (२) ऋवन्ति અનિટ્ ધાતુથી આત્મનેપદ પ્રત્યયો કિત્ જેમ થાય છે. भित्सीष्ट । कृषीष्ट । तीर्षीष्ट । (3) गम् धातुथी आत्मनेपह विऽस्थे द्वित् प्रेम थाय छे. संगसीष्ट । संगंसीष्ट । सिजाशिषावात्मने ४।३।३५ ऋवर्णात् ४।३।३६
गमो वा ४ | ३ | ३७
૨ કારાન્ત ધાતુના ૠનો, ય થી શરૂ થતા આશીઃ પ્રત્યયો ५२ छतां रिथाय छे. क्रियात् ।
रि: श- क्याऽऽशीर्ये ४।३।११०
૩ સંયોગની પછી ૠ હોય એવા ૠ કારાન્ત ધાતુઓનો તેમજ ઋ ધાતુનો, ય થી શરૂ થતા આશીઃ પ્રત્યયો પર છતાં ગુણ थाय छे. स्मर्यात् । अर्यात्
क्य - यङाऽऽशीर्ये ४।३।१०