SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ પાઠ ૨૮ મધ્યમાં ૧૬૫ ११वृ (वृ 6. वृ भा) पातुथी ने ही ऋने मंत छ मेवा धातु मोथी ५२ २३। मात्मनेपही स् [सिच्] भने माशी:नी पूर्वे इ[इट] वि . थाय छे. अवृत । अवरिष्ट । आस्तीट आस्तरिष्ट। इट सिजाशिषोरात्मने ४।४।३६ १२ अञ्ज थी स्[ सिच्] नी पूर्वे इनित्य थाय छे. आञ्जीत् । सिचोऽञ्जः ४।४।८४ १३धू[धूम्] सुमने स्तु पातुथी ५२स्मैपमा स् [ सिच्] नी पूर्वे इ[इट] थाय छे. अधावीत् । असावीत् । अस्तावीत् । धुग्-सु-स्तोः परस्मै ४।४।८५ स्नु भने क्रम् 418 १८, नियम प्रास्नावीत् ५२स्मै० प्रास्नोषाताम् सामने (भा) अक्रमीत् ५२स्मै० अक्रंस्तमात्मने। स्नोः ४।४।५२ क्रमः ४।४५३ કર્મણિ भिद् अभेदि अभित्साताम् अभित्सत नी अनायि अनेषाताम् अनेषत कृ अकारि अकृषाताम् अकृषत પાઠ ૧૯, નિયમ ૧૯. मा अमायि अमासाताम् अमासत दा अदायि अदिषाताम् अदिषत 418 १८, नियम २० - हन्, अघानि अहसाताम् अहसत अवधि अवधिषाताम् अवधिषत ५18 १८, नियम १८ - दृश्, अदर्शि। अदर्शिषाताम्, अदृक्षाताम् । हन्, अघानिषाताम् अवधिषाताम् अहसाताम्।
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy