SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ મધ્યમા પાઠ ૨૭ દર ૧૫૯ १ मघतनीमा - (१) पातुनी पूर्वे अमावेछ ५९॥ मा[माङ्] नायोगमा अभावतो नथी. अकार्षीत् ।मा भवान् कार्षीत् । (૨) સ્વરથી શરૂ થતો ધાતુ હોય તો આવતો નથી પણ આદિ સ્વરની વૃદ્ધિ થાય છે, પણ મા ના યોગમાં વૃદ્ધિ થતી नथी. अट्, आटीत् । मा भवान् अटीत्। अड्धातोरादिमुस्तन्यां चाऽमाङा ४।४।२९ २ अद्यतनी प्रत्ययो ५२ छतi, धातुथी ५२ स् [सिच्] प्रत्यय थाय छे. सिज् अद्यतन्याम् ३।४।५३ 3 स्[ सिच्] ने अंत छे सेवा स् ॥२॥न्त धातुथी द् [ दि] अनेस[सि] प्रत्यय ५२७i,ई[ईत्थाय छे.स् + द्स् + ई = सीद् । स् + स् - स्+ ई स् = सीस् । कृ, अकार्षीत् । अकार्षीः। सः सिजस्तेदि स्योः ४।३।६५ ४ भूधातु सिवाय स्[ सिच्] प्रत्यय पछी अन् नी उस्[ पुस्] थाय छे. अकार्षः। सिज्-विदोऽभुवः ४।२।९२ ૧ લો પ્રકાર સે ધાતુઓનો છે - सेट धातुमाने स्[ सिच्] प्रत्ययनी पूर्वे इ[इट्] थाय छे. (416 १८, नियम १) लू अलविष्ट । ५ इ[इट ] 49ी २दा स्नोई [ईत्] ५२ छdi, तो५ थाय छे. इस् + ई = ईन् । इस् + ई स् = ईस् । अलावित् । अलावीः। इट ईति ४।३।७१ 416 १० नियम ८ अबोधिध्वम् । अबोधिढ्वम् ।
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy