SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ પાઠ ૨૬ મધ્યમાં ૧૫૫ १० वि पातुर्नु परोक्षामय्वत् विस्पे थाय छे. शुशाव । शुशुवतुः । ५क्षे शिश्वाय । शिश्वियतुः। वा परोक्षायङि ४।१।९० व्यच् धातुने छित् उत् प्रत्ययोमा य्वृत् थाय छे. व्यच् ५२ गए छतरपुं. विव्याच। विविचिव । विचति । ५।४ २५, नियम १ (3) सुष्वाप । ५।6 १२, नियम ८ सुषुपतुः । व्यचो ऽनसि ४।१।८२ ११ भने स्वरी धातुमोथी परोक्षाना प्रत्ययाने हे आम् थायछ भने पछीकृ,भू, अस्न परोक्षान। ३५ो होय छे. चकासांचकार । चकासांबभूव । चकासामास । धातोरनेकस्वराद् आम् परोक्षायाः कृ-भ्वस्ति चानु तदन्तम् ३।४।४६ ૧૨મીમપૂર્વે ધાતુ પરમૈપદી હોય તો પરસ્મપદી નાં અને આત્માનપદી હોય તો આત્માનપદી નાં રૂપો જોડાય છે. आमः कृगः ३।३।७५ १उदय, अय, आस् भने कास् धातुथी परोक्षाना प्रत्ययोने ४ो आम्थाय छे. दयाञ्चके। पलायाञ्चके। आसाञ्चके। कासाञ्चके । दयाम्बभूव । दयाभास । दयाऽयाऽऽस्-कासः ३।४।४७ ૧૪ઋઅને સિવાય જે ધાતુઓનો આદિ સ્વર ગુરૂ નામિ छ, ते पातुमोथी परीक्षामा प्रत्ययाने ४ो आम् थाय छे. દીર્ઘ સ્વરને ગુરૂ કહેવાય છે. તેમ સંયુક્ત વ્યંજનની પૂર્વેનો સ્વર હૃસ્વ હોય તો પણ ગુરૂ ગણાય છે. ईहाञ्चक्रे । ईहाम्बभूव । ईहामास । उक्षाञ्चकार । गुरुनाम्यादेरनृच्छूर्णोः ३।४।४८
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy