SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ પાઠ ૨૬ મધ્યમાં ૧૫૩ (3) ज, भ्रम्, वम्, त्रस्, फण, स्यम्, स्वन्, राज्, भ्राज, भ्रास अने, भ्लास मापातुमोना स्व२नोविजय ए थायछे અને પ થાય છે ત્યારે દ્વિરુક્તિ થતી નથી. जेरुः, जजरुः। जेरिथ, जजरिथ। भ्रमुः, बभ्रमुः। भ्रमिथ, बभ्रमिथ । वेमुः, ववमः । वेमिथ, ववमिथ । त्रेसुः, तत्रसुः । त्रेसिथ, तत्रसिथ । फेणुः, पफणुः। फेणिथ, पफणिथ । स्येमुः,सस्यमुः। स्येमिथ । सस्यमिथ । स्वेनुः, सस्वनुः । स्वेनिथ, सस्वनिथ । रेजुः, रराजुः। रेजिथ, रराजिथ। भेजे, बभ्राजे । भ्रसे, बभ्रासे । भ्लेसे, बभ्लासे । ज-भ्रम-वम-त्रस-फण-स्यम-स्वन-राज-भ्राज भ्रास-भ्लासो वा ४।१।२६ (४) श्रन्थ् भने ग्रन्थ् पातुन स्व२नो विधे ए थाय छ અને પ થાય છે ત્યારે, –નો લોપ થાય છે અને દ્વિરુક્તિ थती नथी. श्रेथुः, शश्रन्थुः। श्रेथिथ, शश्रन्थिथ । ग्रेथुः, जग्रन्थुः । ग्रेथिथ, जग्रन्थिथ । वा श्रन्थ-ग्रन्थो न् लुक् च ४।१।२७ २ शस् दद् भने व थी श३ यता धातुमा तेभ गुए। वे मेवा ધાતુઓના સ્વર માં નો થતો નથી. विशशसुः। विशशसिथ । दददे। वल्-ववले । श-विशशरुः। विशशरिथ । त्यहि न शस-दद-वादि-गुणिनः ४।१।३० 3 यज् व्ये द्वे वे वप् वह श्वि वद् वस् पातुमोनो अने, वश् તથા વર્ધાતુઓનો પરીક્ષામાં દ્વિત થયા બાદ પૂર્વનો સ્વર सहित अन्तस्था, इउ ऋ (वृत्)३५ थाय छे. यज्+अ - यज् यज् + अ - य यज् + अ - इ यज् + अ= इयाज । यजादि-वश्-वचः स-स्वरान्तस्था य्वृत् ४।१।७२
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy