SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ પાઠ ૧૮ મધ્યમાં ૧ ૨૧ ॥ भविष्यन्तीस्यामि स्यावस् स्यामस् स्ये स्यावहे स्यामहे स्यसि स्यथस् स्यथ स्यसे स्येथे स्यध्वे स्यति स्यतस् स्यन्ति स्यते स्येते स्यन्ते भविष्यन्ती-स्यति स्यतस् स्यन्ति, स्यसि स्यथस्स्यथ, स्यामि स्यावस् स्यामस्, स्यते स्येते स्यन्ते, स्यसे स्येथे स्यध्वे, स्ये स्यावहे स्यामहे ३।३।१५ III लियातिपत्ति स्यम् स्याव स्याम स्ये स्यावहि स्यामहि स्यस् स्यतम् स्यत स्यथास् स्येथाम् स्यध्वम् स्यत् स्यताम् स्यन् स्यत स्येताम् स्यन्त क्रियातिपत्तिः-स्यत् स्यताम् स्यन्, स्यस्स्यतम् स्यत, स्यम् स्याव स्याम, स्यत स्येताम् स्यन्त, स्यथास् स्येथाम् स्यध्वम्, स्ये स्यावहि स्यामहि.३।३।१६ ૧ ધાતુથી (સે ધાતુથી) પર રહેલા સકારાદિ અને ત કારાદિ मशित् प्रत्ययोनी पूर्वे इ[इट्] थाय छे. लू + ता - लू-इ + ता = लविता । लवितुम् । लवितव्यम् । लविता, तृ [तृच्] प्रत्यय लविष्यति । लविष्यते । याच्-याचिता । याचितुम् । याचितव्यम् । याचिष्यति, ते । चुर् ९॥ १०. चोरि-चोरयिता 50 चोरयिष्यति ७० रुद्-रोदिता 5० रोदिष्यति 50 अनु + इष्-अन्वेषिता ० अन्वेषिष्यति 50 स्ताद्यशितोऽत्रोणादेरिट ४।४।३२
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy