SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ૧ ૧૪ મધ્યમાં પાઠ ૧૬ પાઠ ૧૬ મો અનિયમિત સ્વરાજો નામો | स् [सि] औ अस् [जस्] प्रथमा अम् औ अस् [शस्] द्वितीया आ [टा] भ्याम् भिस् तृतीया ए [3] भ्याम् भ्यस् चतुर्थी अस् [सि] भ्याम् भ्यस् पञ्चमी अस् [ङस्] ओस् आम् षष्ठी इ [ङि] ओस् सु [सुप्] सप्तमी स्यौजस्-अमौशस्-टाभ्याम्भिस्-डेभ्याम्भ्यस्ङसिभ्याम्भ्यस्-ङसोसाम्-डयोस्सुपां त्रयी त्रयी प्रथमादिः १।१।१८ १ पूर्व पर अवर दक्षिण उत्तर अपर अधर सने स्व तथा अन्तर मा सर्वनामोथी इ स्मात् मने स्मिन् वि थाय छे. पूर्वे पूर्वाः । पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे । नवभ्यः पूर्वेभ्य इ-स्मात्-स्मिन् वा १।४।१६ २ सखि शथी ५२ २३८ स् (प्र. मे..)नो आ[डा] थाय छ. सखा ऋदुशनस्पुरुदंशोऽनेहसश्च से औः १।४।८४ 3 सखि शहनाइनो, शेष (सं.स.व. सिपाय) धुट प्रत्ययो ५२ छतi ऐ थाय छे. सखायौ । सखायः । सखायम् । सख्युरितोऽशावत् १।४।८३ ४ सखि सने पति श०६ च्यारे मेरा छूटा १५२।यछे, त्यारे -
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy