SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ . 20. विन्या પાઠ ૧૩ મધ્યમાં ૧૦૫ વાપાઠ ૧૩ મો विभो । गए। २ श्री याद १. मृज् पातुनो गुए। थय। पछी अनी वृद्धि थाय छे. मृज् + ति - म + ति - मार्च् + ति - मृजोऽस्य वृद्धिः ४।३।४२ २ यज् सृज् मृज् राज् भ्राज् भ्रस्ज् व्रश्च परि-व्राज् मा धातुमोना च् मने ज् नो तथा श् तव पातुमोना श् નો ધુ વ્યંજનાદિ પ્રત્યય પર છતાં અને પદાજો થાય છે. माष्टि।यज्+तुम् = यष्टुम् ।यज् + त्वा = इष्ट्वा । स्रष्टुम् । भ्रस्ज्-भ्रष्टम् । व्रष्टम् । यज् + तृ = यष्ट्र । स्पृश् + त = स्पृष्टः भू. पृ. दृष्टः । दृष्ट्वा । उपदेष्ट । पान्ते परिव्राट् प्र. स.व. यज-सृज-मृज-राज-भ्राज-भ्रस्ज-व्रश्च-परिव्राजःशः षः २।१८७ 3 मृज् धातुना ऋनी स्वाहि प्रत्यय ५२ छतi, वि वृद्धि थाय छे. मृज् + अन्ति = मार्जन्ति, मृजन्ति । ऋतः स्वरे वा ४।३।४३ मृज् + स् - अ-मर्ज + स् - अमा + स् - 416 १०, नियम ७ अमा' - नियम. २ अमाष्-प्र. ५।२५, नियम १ अने 3 अमा, अमाई महिं प्र. ५18 ४०, नियम ६ લાગતો નથી. रात् सः २।१।९॥ ४ विद् धातुथी अन् (A. 3. पु.प. प.)ने पहले उस्[ पुस्] थाय छे. अविदुः । अविदन् ३५ 15 भाने छे. सिज्-विदोऽभुवः ४।२।९२
SR No.009644
Book TitleSiddhahem Sanskrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size185 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy