SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ किरातार्जुनीयम् ___ स०-कथाप्रसंगेनजनैः-( उरगपक्षे ) कथाप्रसङ्गेषु (विषवैद्येषु ) इनाः (श्रेष्ठाः) इति कथाप्रसङ्गेनाः (सप्तमी तत्पु०), कथाप्रसङ्गनाः ते च जनाश्च इति कथाप्रसङ्गे रजनाः तैः कथाप्रसङ्ग नननैः ( कर्मधारय)। (दुर्योधनपक्षे) कथायाः प्रसङ्गः इति कथाप्रसङ्गः तेन कथाप्रसङ्गन (षष्ठी तत्पु०)। दुःखेन सह्यते इति दुःसहम् , तस्मात् (षष्ठी तत्पु०)। तरच वश्च तवौ (तायवासुकी) (द्वन्द्व), तवयोः अभिधानं यस्मिन् तत् तवाभिधानं तस्मात् (बहु०)। मन्त्रस्य पदं मन्त्रपदं तस्मात् (षष्ठी तत्पु०)। अनुस्मृताखण्डलसूनुविक्रमः ( उरगपक्षे) आखण्डलस्य सूनुः (अनुजः) इति आखण्डलसूनुः (विष्णः) (षष्ठी तत्पु०), तस्य विः (पक्षी, गरुडः) (षष्ठी तत्पु०) तस्य क्रमः (षष्ठी तत्पु०), अनुस्मृतः आखण्डलसूनुविक्रमः येन सः अनुस्मृताखण्डलसू नुविक्रमः (बहु०)। (दुर्योधनपक्षे) आखण्डलस्य सूनुः इति आखण्डलसूनुः (षष्ठी तत्पु०), आखण्डलसूनोः विक्रमः इति आग्बण्डलसूनुविक्रमः (षष्ठी तत्पु०), अनुस्मृतः आखण्डलसूनुविक्रमः येन सः अनुस्मताखण्डलसूनुविक्रमः (बहु०) नतम् आननं यस्य सः नताननः (बहु०)। व्या०-दुःसहात्-दुर् + सह् +खल। उरगः-उरसा गच्छतीति उरगः । उर+ गम् +ड । व्यथते-व्यथ + लट, अन्यपुरुष, एकवचन । टि०-(१) 'नामैकदेशग्रहणे नाममात्रग्रहणम्' इस न्याय से 'त' से नाय और 'व' से वासुकि का ग्रहण होता है। जब विषवैद्य ताय (गरुड) और वासुकि (नागराज ) के नामों से समन्वित मन्त्रों का उच्चारण करके विष उतारते हैं तब सर्प को गरुड के पादप्रहार का स्मरण हो जाता है और वह भय के कारण अपने फण को नीचे झुका लेता है। उल्लेखनीय है कि गरुड बड़े चाव से सौ का भक्षण करता है। (२) पर्वतों के पक्षों को तोड़ने (खंडित करने, काटने) के कारण इन्द्र को आखण्डल कहा जाता है । सूनु के यहाँ दो अर्थ हैं-अनुज और पुत्र । अतः (क) आखण्डल = इन्द्र का अनुज (विष्णु )। वामनावतार में विष्णु कश्यप और अदिति के लघु पुत्र थे । और इन्द्र इनसे बड़े थे। इसीलिए विष्णु को उपेन्द्र तथा इन्द्रावरज आदि भी कहा जाता है । (ख) आखण्डलसूनु = इन्द्र का पुत्र ( अर्जुन)। (३) प्रस्तुत
SR No.009642
Book TitleKiratarjuniyam
Original Sutra AuthorN/A
AuthorVibhar Mahakavi, Virendra Varma
PublisherJamuna Pathak Varanasi
Publication Year1978
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy