SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २६ किरातार्जुनीयम् चाहने वाले, हित की कामना (इच्छा) करने वाले । मृषा = मिथ्या, भूठा.. असत्य । प्रियं = मधुर (वचन) को, अच्छी लगने वाली (वाणी) को । प्रवक्तु = कहना, बेलना । न इच्छन्ति = नहीं चाहते । हिन्दी अनुवाद-( युधिष्ठिर को ) प्रणाम कर चुकने पर शत्र (दुर्योधन ) के द्वारा जीती गई पृथ्वी (राज्य) के विषय (सम्बन्ध ) में राजा (युधिष्ठिर ) से कहते हुए (निवेदन करते हुए) उस (गुप्तचर ) का मन व्यथित (दुःखित, विचलित) नहीं हुआ। (यह युक्त ही था) क्योंकि हित (भलाई) चाहने वाले असत्य प्रिय (मधुर) वचन बोलना (कहना) नहीं चाहते (मिथ्या मधुर बचन बोलने की इच्छा नहीं करते)। संस्कृतव्याख्या-ब्रह्मचारिवेषधारी सः किरातः (गुप्तचरः ) युधिष्ठिर प्रत्यागत्य युधिष्ठिराय प्रणनाम (प्रणामं चकार )। ततः राज्ञः युधिष्ठिरस्य पुरतः शत्रुणा दुयोधनेन स्वायत्तीकृतायाः पृथिव्याः वर्णनं कर्तु सः सन्नद्धः (उद्यतः) जातः। दुर्योधनः कपटेन हृतं राज्यं सम्प्रति नीतिमनुसृत्य पालयति-दुर्योधने प्रजाः सम्यक् अनुरक्ताः इदमप्रियमपि कटुसत्यं राज्ञे युधिष्ठिराय कथयितुं न स गुप्तचरः व्यथितः अभूत् । 'अप्रीतिजनकं शत्रोरुत्कर्ष राज्ञः युधिष्ठिरस्य पुरतः कथं कथयिष्यामि' इति किंचिन्मात्रमपि तस्य गुप्तचरस्य चित्तं विचलितं नाभूत् । यतः हितैषिणः भृत्याः (सेवकाः) स्वामिनः पुरतः कदापि मिथ्याभूतं प्रियं वाक्यं न वदन्ति । ते सदैव सत्यमेव वदन्ति-तत् प्रियं भवतु अप्रियं वा। स्वामिनः मङ्गलसम्पादनमेव भृत्यानां प्रयोजनं भवति । मिथ्याभाषणेन स्वामिनः कार्यस्य हानिः भवति । अतएव स्वामिनः हिताय ते कटुसत्यमपि कथयन्ति । समासः कृतः प्रणामः येन सः तस्य (बहु०)। महीं भुनक्ति इति महीभुक तस्मै महीभृजे ( उपपदसमास)। ___ व्याकरणम्-जितां-जि+क्त+टाप् । निवेदयिष्यतः-नि+ विद्+ णि+स्य (लट् ) + शत, षष्ठी का एकवचन । विव्यथे-वि+व्यथ् + लिट् , अन्यपुरुष, एकबचन । हितैषिणः--हितम् इच्छन्तीति हितैषिणः । हित+ इ + णिनिः । प्रवक्तु-प्र+वच्+तुमुन् ।
SR No.009642
Book TitleKiratarjuniyam
Original Sutra AuthorN/A
AuthorVibhar Mahakavi, Virendra Varma
PublisherJamuna Pathak Varanasi
Publication Year1978
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy