________________
श्राद्धविधि
प्रकरणम्
स्वचक्रपरचक्रविरोधदुर्भिक्षमारीतिप्रजाविरोधवास्तुक्षयादिनाऽस्वस्थीभूतं द्रुतमेव त्याज्यम्, अन्यथा त्रिवर्गहान्याद्यापत्तेः । यथा मुद्गलैर्भङ्गे भयोत्पत्तौ यैढिल्ली त्यक्ता, ते गुर्जरत्रादावागतास्त्रिवर्गपुष्ट्या भवद्वयं साफल्यमकार्षुः । यैस्तु न त्यक्ता ते बन्दपतनादिना भवद्वयमप्यहार्षुः । वास्तुक्षीणत्वादिना स्थानत्यागे तु क्षितिप्रतिष्ठित - वनकपुर - ऋषभपुरादिदृष्टान्तः । तथा चार्षम्खिड्वणउसभकुसग्गं रायगिहं चंपपाडलीपुत्तं । इति ।
वासस्थानं च गृहमप्युच्यते । तच्च सुप्रातिवेश्मिकेऽनतिप्रकटेऽनतिगुप्ते च सुस्थाने विधिनिष्पन्नमितद्वारत्वादिगुणं त्रिवर्गसिद्धिहेतुतया योग्यम् । दुष्प्रातिवेश्मिकाञ्चैवमागमादौ निषिद्धाः
खरीअतिरिक्खजोणीतालायरसमणमाहणसुसाणा । वग्गुरिअवाहगुम्मिअहलिएसपुलिंदमच्छंधा ॥
खरिआत्ति द्व्यक्षरिका वेश्या, श्रमणाः शाक्त्याद्याः, स्मशानं, गुल्मिका गुप्तिपालाः, मत्स्यबन्धा मात्सिकाः । जूआरचोरनडनट्टभट्टवेसा कुकम्मकारीणं । संवासं वज्जिज्जा, घरहट्टाणं च मित्तीअ ॥ तथा दुःखं देवकुलासन्ने, गृहे हानिश्चतुष्पथे । धूर्त्तामात्यगृहाभ्यासे, स्यातां सुतधनक्षयौ ॥ मूर्खाऽधार्मिकपाखण्डिपतितस्तेनरोगिणाम् । क्रोधनान्त्यजदृप्तानां, गुरुतल्पगवैरिणाम् ॥ स्वामिवञ्चकलुब्धानामृषिस्त्रीबालघातिनाम् । इच्छन्नात्महितं धीमान् प्रातिवेश्मिकतां त्यजेत् ॥
s s s s s s
प्रकाशः
४६२