________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
गन्धधूपाक्षतैः स्रग्भिः प्रदीपैर्बलिवारिभिः । प्रधानैश्च फलैः पूजा विधेया श्रीजिनेशितुः ॥ शान्तौ श्वेतं तथा पीतं लाभे श्यामं पराजये । मङ्गलार्थे तथा रक्तं पञ्चवर्णं च सिद्धये ॥ पञ्चामृतं तथा शान्तौ दीप: स्यात्सघृतैर्गुडैः । वह्नौ लवणनिक्षेपः शान्त्यै 'तुष्टयै प्रशस्यते ॥ खण्डिते सन्धिते छिन्ने रक्ते रौद्रे च वाससि । दानपूजातपोहोमसन्ध्यादि निष्फलं भवेत् ॥ पद्मासनसमासीनो नासाग्रन्यस्तलोचनः । मौनी वस्त्रावृतास्योऽयं पूजां कुर्याज्जिनेशितुः ॥ स्नात्रं-विलेपन-विभूषण-पुष्पवास-धूप-प्रदीप-फल-तन्दुल-पत्र-पूगैः । नैवेद्य-वारि-वसनैश्चमरातपत्र-वादित्र-गीत-नटन-स्तुति-कोशवृद्ध्या ॥ (वसन्ततिलका) इत्येकविंशतिविधा जिनराजपूजा ख्याता सुरासुरगणेन कृता सदैव । खण्डीकृता कुमतिभिः कलिकालयोगाद् यद्यत्प्रियं तदिह भाववशेन योज्यम् ॥ (वसन्ततिलका) इति पूजाप्रकरणमुमास्वातिवाचककृतमिति प्रसिद्धिः । तथा-'ऐशान्यां देवतागृहम्' इति विवेकविलासे । तथान वैषम्ये न पादस्थे न चैवोत्कटिकासने । नैवोधै वामपदे न न पूजा वामहस्ततः ॥ न शुष्कैः पूजयेद्देवं कुसुमैर्न महीगतैः । न विशीर्णदलैः स्पृष्टै शुभैर्नाऽविकासिभिः ॥ १. पुष्टौ इति को० ह० प्र० पाठः ।
१६२