________________
२२५
नर-ऋषिभाषितानिएतत्सर्वमनुसन्धायाह -
मत्तेसिं गाधिणगराणं, जेसिं महिला पणायिका। ते यावि धिक्किया पुरिसा, जे इत्थीणं वसंगता।।
॥२२-३॥ येषां ग्रामनगराणां महिला प्रणायिका - शासिका, तेषां - ग्रामनगराणां धिगस्तु। तात्स्थ्यात् तद्व्यपदेश इति न्यायात्तन्निवासिजनानामयं न्यक्कारो बोध्यः। तद्बीजमामघटजलधारान्यायेनोभयविनाशाभिमुखत्वादेषाम्। अपात्रसम्पदः परमार्थतो विपद्रूपत्वात्। तदुदयो हि सन्तमपि विवेकमपाकृत्यानेकाननन् निमन्त्रयति, उक्तं च - जडा(ला)नामुदये हन्त, विवेकः कीदृशो भवेत् - इति । अत एव परैरपि यज्ञादिकर्मसु दशवत्सरादधिकवयसां नारीणामनधिकार आवेदित इत्येषां ग्रामादिनायिकात्वं त्वत्यन्तं पराकृतम्। अतस्तत्स्थपुरुषाणामेवायमुपालम्भो
यैः स्त्रीस्वामिकता स्वीकृतेति साक्षादेवाह - ते चापि पुरुषा धिक्कृताः - न्यक्कारपात्राणि, ये स्त्रीणां वशं गताः - तदधीनतामुपगताः। तदधीनतायां सर्वप्रयोजनहानिरिति लौकिकैरप्यभिहितम्। सिद्धान्तेऽपि स्त्रीवशानां विडम्बनोक्ता, यथा - ओसिया वि इस्थिपोसेसु, पुरिसा इत्थिवेयखेदन्ना। पण्णासमन्निता वेगे, नारीणं वसं उवकसंति।। अवि हत्थपादछेदाए, अदुवा वद्धमंसउक्कते। अवि तेयसाभितावणाणि, तच्छियखारसिंचणाई च। अदु कण्णणासच्छेदं, कंठच्छेदणं तितिक्खंती - १. त्रिषष्टिशलाकापुरुषचरित्रे।
२२६ -
आर्षोपनिषद्इति। अत आत्मकल्याणमुपेक्ष्य स्त्रीवशीभूतानां पुरुषाणां तिरस्कारोऽत्रोक्तो युक्त एव। न चैवं पुरुषप्रद्वेषः, कामतृष्णां प्रत्येव न्यक्कारतात्पर्यात्, कारूणिकानां शास्त्रकाराणामन्यथातात्पर्यासम्भवात्, अन्यत्र कण्ठत एव तथोक्तत्वात्, तदाह - हरिहरचउराणण - चंदसूरखंदाइणो जे देवा। णारीणं किंकरतं, कुणंति धिद्धि विसयतिण्हा - इति।।
अयमपि धिक्कार उचित एव, तद्वशवर्तितायामशेषजगद्वशवर्तिताभावात्, उक्तं च - कामज्वरातुरमते ! तव सर्वदास्य, वामभ्रुवां यदि कथञ्चिदवाप्तुमिच्छा। यलं विनाप्यखिलजन्मपरम्परासु, तज्जातमेव भवतो ननु सर्वदास्यम् - इति । अतः सूक्तम्- ते यावि धिक्किया पुरिसा जे इत्थीणं वशंगता - इति। तद्वशता च तासामापातमनोरमतयैवेति तत्स्वरूपमेव निदर्शनैराविष्करोति -
गाहाकुला सुतिव्वा व, आवका मधुरोदका। फुल्ला व पउमिणी रम्मा, वालक्कंता व मालवी।।
॥२२-४॥ ग्राहैः - नक्राख्यैर्दारुणजलजन्तुभिराकुला - ग्राहाकुला, अत एव सुतरां तीव्रा - सुतीव्रा - प्रचण्डेत्यर्थः। आवेइ १. सूत्रकृताङ्गे ।।१-४-१ ।।२०-२२ ।। २. इन्द्रियापराजयशतके ।।५५ ।। ३. शृङ्गारवैराग्यतरङ्गिण्याम् ।।१०।। ४. क-न- सुतिब्बा व का मधु०। ख- सुतिव्वा व। आवका मधु०। ग- सुदिव्वाब, भावका मधु० । च.झ.त.घ- सुदिव्या व भावका मधु०। ज-ढ-थ-द-न-प- सुतिब्बा व आवका मधु०। ८- गाहकुला मुतिब्वा व आवका मधु०। ठ-ध- गाहाकुला मुतिव्वा व आवका मधु०। ५. क-ख-ग-ज-र-ठ-ड-ढ-ण-थ-द-ध-न-पमालगी। घ-च-छ-झ-त- मालबी। ६. आवेइ - नाटकीयप्राकृतशब्दसूची।
Ashopnisad_2.p65
2nd Proof