SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ७०] [वस्तुपालस्तुतिकाव्याम् वस्तुपालस्तुतिकाव्यम् ॥ श्रीवस्तुपालमन्त्रिणा सौवर्णमषीयाक्षरा एका सिद्धान्तप्रतिर्लेखिता । अपरास्तु श्रीताडकागदपत्रेषु मषीवर्णाञ्चिताः ६ प्रतयः । एवं सप्तकोटिद्रव्यव्ययेन सप्त सरस्वतीकोशा लेखिताः । तदनु श्रीउदयप्रभसूरिभिराशीर्वादः प्रदत्तः । तद्यथा जम्बूद्वीपो जलधिपरिखाभूषितो यावदास्ते, ज्योतिश्चक्रं सुरगिरितटीं पर्यटत्येव यावत् । यावत् कूर्मो वहति वसुधां त्वद्यशःपुञ्जसार्धं, जीयाज्जैनं मुखमिव परं पुस्तकं वस्तुपाल ! ॥१॥ उपदेशतरङ्गिणी पत्रम् १४२।। D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy