________________
5
चतुर्थं परिशिष्टम् ]
[४१ तस्याऽभवन्निर्मलकर्मकारिणी, कुमारदेवीति सधर्मचारिणी। असूत सा नीतिरिवातिवाञ्छितप्रदानुपायांश्चतुरस्तनूरुहान् ॥२२॥ लूणिगः प्रथमस्तेषु , मल्लदेवस्ततोऽपरः । वस्तुपालः सुधीरस्मात् , तेजःपालोऽथ धीनिधिः ॥२३॥ वंशश्रीमौलिधम्मिल्लं, मल्लदेवं कथं स्तुवे ? । यस्य धर्मधुरीणस्य, विवेकः सारथीयते ॥२४।। सरस्वतीकेलिकलामरालः, स वस्तुपालः किमु नाभिनन्द्यः ? । जिताः पदन्यासमनन्यतुल्यं, वितन्वता के कवयो न येन ? ॥२५।। दानं दुर्गतवर्गसर्गललितव्यत्यासवैहासिकं, शौण्डीर्यं भुजदण्डचण्डिमकथासर्वङ्कषं विद्विषाम् ? । बुद्धिर्यस्य दिगन्तभूतलभुवामाकृष्टिविद्या श्रियां, कस्यासौ न जगत्यमात्यतिलकः श्रीवस्तुपालो मुदे ? ॥२६॥ तेजःपालः सचिवतिलको नन्दताद् भाग्यभूमिर्यस्मिन्नासीद् गुणविटपिनामव्यपोह: [प्ररोह:] । यच्छायासु त्रिभुवनवनप्रेङ्खणीषु प्रगल्भं, प्रक्रीडन्ति प्रसृमरमुदः कीर्तयः श्रीसहायाः ॥२७।। धन्यः स वीरधवलः क्षितिकैटभारिय॑स्येदमद्भुतमहो महिमप्ररोहम् । दीप्रोष्णदीधितिसुधाकिरणप्रवीणं, मन्त्रिद्वयं किल विलोचनतामुपैति ॥२८॥ प्रेक्ष्यास्थैर्य प्रभुप्रीति-विभूति-वपुराऽऽयुषाम् । वस्तुपालः स्थिरे धर्मकर्मण्येव धियं दधौ ॥२९॥
20 अगण्यपुण्योदयसस्यकाश्यपीमघौघनिर्घातनकर्मकर्मठाम् । सहैव सङ्घन नमस्यकर्मणा, यस्तीर्थयात्रामकरोन्महामतिः ॥३०॥ अभ्यर्च्य देवान् पथि साधुमण्डलीमाराध्य शुद्धाशन-पानकादिभिः । उद्धृत्य दीनानुपकृत्य धार्मिकान् , यो यात्रया प्राप पवित्रतां पराम् ॥३१॥ उद्धृत्य पञ्चासरजैनवेश्म, यस्तत्र संस्थाप्य च पार्श्वनाथम् । 25 चकार चौलुक्यपुरे स्वकीर्तिसखीत्वसुस्थां वनराजकीर्तिम् ॥३२॥
15
D:\sukarti.pm5\3rd proof