________________
४०]
[वस्तुपालप्रशस्तिः उदग्रतेजःसुकृतैकमन्दिरं, धराधरेन्द्रः स गिरामगोचरः । व्यधत्त यः शत्रुकलत्रमण्डलीं, महीमशेषां च विहारभूषणाम् ॥१०॥ तस्मादभूदजयपाल इति क्षितीशः, प्रत्यर्थिपार्थिवकुलप्रलयाश्रयाशः । श्रीमूलराज इति वैरिसमासराजन्निर्व्याजविक्रमनयस्तनयस्तदीयः ॥११॥ बन्धुः कनीयान् विजयी तदीयः, श्रीभीमदेवोऽस्ति महीमहेन्द्रः । प्रवासदायिन्यपि वैरिवर्गो, बभूव यस्मिन्न वनाभिलाषी ॥१२।। श्रियं चौलुक्यानां प्रकृतिमतिभेदेन विवशां, वशीकृत्याऽमुष्मिन्नसमविनिवेशा[म]कृत यः । स नेताऽर्णोराजः समभवदिहैवान्वयवरे, वरेण्यश्रीशाखां................णिरद्वैतसुभटः ॥१३॥ भूयांस एव प्रथितप्रतापा, यशस्विनस्तस्य सुता बभूवुः । प्रदीप्यते तेषु जयी विनिद्ररुद्रप्रसादो लवणप्रसादः ॥१४।। अपास्य शौण्डीर्यमदं परेषां, यद्विक्रमो मानसमध्युवास । तदङ्गनानां च दृशो विकृष्य, बलान् विलासान् विदधेऽश्रुवारि ॥१५।। तन्नन्दनः कुमुदकुन्दनिभैर्यशोभिर्विश्वानि वीरधवलो धवलीकरोति । यद्विक्रमः क्रमनिरस्तसमस्तशत्रुमन्येऽद्य ताम्यतितमामहितानपश्यन् ॥१६।। चित्रं विवल्गन्नपि यत्प्रतापः, प्रचण्डमार्तण्डमहोमहीयान् ।
विरोधिवर्गस्य निसर्गसिद्धं, भुजामहोष्माणमपाकरोति ॥१७॥ इतश्च- प्राग्वाटवंशध्वजकल्पकीर्तिः, श्रीचण्डपः खण्डितचण्डिमाऽभूत् ।
उवास यस्मिन् गुणवारिराशौ, चिराय लक्ष्मीप्रभुरेव धर्मः ॥१८॥ गुणौघहंसालिसरोजषण्डश्चण्डप्रसादोऽस्य सुतो बभूव । यत्कीर्तिसौरभ्यतरङ्गितानि, जगन्मुदेऽद्यापि दिगन्तराणि ॥१९॥ पत्युर्नदीनामिव विश्वनन्दनो, बभूव सोमोऽस्य सुतः कलानिधिः । एकाऽपि.....
..........................॥२०॥ आशाराजः शस्यधीस्तस्य सूनुर्जज्ञे विज्ञश्रेणिसीमन्तरत्नम् ।
येनाऽऽतेने [न] क्वचिद् बालसङ्गश्चित्रं चक्रे नाप्यलीकप्रसक्तिः ॥२१॥ १. °शेषाववि प्रतौ ॥
D:\sukarti.pm5\3rd proof