________________
३६]
[वस्तुपालप्रशस्तिः स श्रीजिनाधिपतिधर्मधराधुरीणः, श्लाघ्यास्पदं कथमिवास्तु न वस्तुपालः ? । श्री-शारदा-सुकृतकीर्तिमयत्रिवेण्याः, पुण्यः परिस्फुररति जङ्गमसङ्गमो यः ॥५॥ स्वच्छन्दं हरिशङ्करः स भगवान् यत्कीर्तिविस्फूर्तिभिबिभ्रद् भस्मकृताङ्गरागमिव तद् भूतेशभूतं वपुः । सर्वाङ्गं घटितां गिरीश्वरसुतां दुग्धाब्धिपुत्री जवाद् , व्यावृत्तां च सहस्ततालहसितैर्वैलक्ष्यमध्यापयत् ॥६॥ दायादा कुमुदावलिविंचकिलश्रेणी सहाध्यायिनी, सध्रीची सुरसिन्धुवीचिवितति......की चन्द्रिका । शीतांशुः सहपांशुखेलनसुहृत् सब्रह्मचारी हरः, प्रालेयाद्रितटी च कौतुकनटी यत्कीर्तिवामध्रुवः ॥७॥ प्रतापस्याद्वैतं रिपुनृपतिलक्ष्म्याः क्षणिकतां, विभुं नित्यां सष्णां (?) गिरिशगिरिगौरस्य यशसः । क्रुधोऽनेकान्तत्वं महिम निजबुद्धेश्च दधता, वितेने येनाऽऽत्मा किल सकलसद्दर्शनमयः ॥८॥ प्रेयस्यपि न्यायविदाऽप्यनेन, दोषं विनाऽहं निहिताऽस्मि दूरे । इतीव दोषाद् गुणरत्नकोशं, यस्यारिभिाहयते स्म कीर्तिः ॥९॥ प्रतापतपनो यस्य, प्रतपन्नवनीतले । विपक्षवाहिनीखड्गधारानीराण्यशोषयत् ॥१०॥ येनारिनारीनेत्राम्भःसम्भारोद्गारसंभृतम् । विश्वसौरभ्यकृच्चक्रे, यश:कुसुमपादपम् ॥११।। भ्रमन्ती भृशमन्यायतपनोत्तापिताऽधुना । न्यायलक्ष्मीविशश्राम, यद्भुजादण्डमण्डपे ॥१२॥ स वैकुण्ठः कुण्ठः कलुषधिषणः सोऽपि धिषणः,
क्षतारम्भः शम्भुर्न तिमिरहरः सोऽपि मिहिरः । १. संसारोद्गारसम्भृतः प्रतौ ॥
25
D:\sukarti.pm5\3rd proof