________________
प्रथमं परिशिष्टम् ]
[२७ किं चित्रं यदि वत्सवत्सलतया स्वच्छाश्ममूर्तिच्छलादत्राऽऽखण्डलमण्डपे सुरपुरादभ्याययुः पूर्वजाः । एतस्य प्रतिपन्नसूनुपदवीभाजोऽपि येनाद्भुतप्रीत्या वासमिह व्यधाद् विधिपुरं त्यक्त्वाऽपि वाग्देवता ॥१६८।। पृष्ठे काञ्चनपट्टिकं जिनपतेराद्यस्य भामण्डलश्रीतुल्यं पुरतोऽपि सत्यपुरभूवीरावतारं मुदा । कुम्भान् पञ्च च पञ्चपातकतमश्चण्डद्युतीन् मण्डपे, श्रीशत्रुञ्जयदन्तिदाननदवच्चक्रे तडागं च यः ॥१६९।। चक्रे च यो धवलके विमलाद्रिचैत्यं, पञ्चासरं च पुरि गूर्जरकर्णिकायाम् । तत्केतुकैतवकरद्वयनर्तनेन, शुभ्रप्रभा नभसि नर्तयति स्म कीर्तिम् ॥१७०।। प्रतिष्ठाप्य च मन्त्रीशस्तीर्थेशं मुनिसुव्रतम् । योऽश्वावतारतीर्थस्य, मन्दिरं विदधे कृती ॥१७१।। ग्रामे शासनदत्ते च, विदधे योऽर्कपालिते । तडागं सागराकारममात्यः प्रपया सह ॥१७२।। व्याजात् पौषधशालानां, नासत्यरुचिचेष्टितः । यः पापौषधशालानां, श्रेणि श्रीमानकारयत् ॥१७३॥ येन स्तम्भनकाधिदैवतजिनप्रासादमुद्धृत्य तं, तत्तेने किमपि प्रपाद्वयमपि श्वेतांशुशुभ्रप्रभम् । यत् पश्यन्ति पुरो जिनेश्वरपदानध्यानयात्राधना, धीमन्तो निजमूर्तिकीर्तिसुकृतं चञ्चद्वया(ध्वजा)डम्बरम् ॥१७४।। श्रीमालवेन्द्रसुभटेन सुवर्णकुम्भानुत्तारितान् पुनरपि क्षितिपालमन्त्री । श्रीवैद्यनाथसुरसद्मनि दर्भवत्यामेकोनविंशतिमपि प्रसभं व्यधत्त ॥१७५।।
१. श्रीवैद्यनाथवरवेश्मनि दर्भवत्यां, यान् दुर्मदी सुभटवर्मनृपो जहार । तान् विंशति द्युतिमतस्तपनीयकुम्भानारोपयत् प्रमुदितो हदि वस्तुपालः ॥४८॥
नरेन्द्रप्रभीयवस्तुपालप्रशस्तौ ॥
D:\sukarti.pm5\3rd proof