________________
१६२]
[सुकृतकीर्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥ [१०] ताभ्यामेव च श्रीगुजरेन्द्रसचिवाभ्यामिहैव प्रत्योल्याः पश्चिमभागभित्तिद्वये श्रीआदिनाथदेवयात्रायात श्री..........हस्नात्रोत्सवनिमित्तं पूर्णकलशोपशोभितकरकमलयुगलं स्वबृहद्वान्धवयोः ठ० [११] श्रीलूणिग महं० श्रीलूणिग महं० श्रीमालदेवयोः श्रीमद्देवाधिदेवाभिमुखं मूर्तिद्वयमिदं कारितं ॥ छ ।
लावण्यांग: शिशुरपि................कस्य नासीत्प्रशस्यः श्लाघापात्रं दधदपिकलामात्रमिदुर्विशेषात् । दत्ते चिंतामणिरणुर[१२]पि प्रार्थितानि प्रजानां तापक्लान्ति विधुवति सुधाबिंदुरप्यंगलग्नः ॥१॥ मंत्रीश्वरः स खलु कस्य न मल्लदेवः स्थानं.........निजान्वयनामधेयः । निष्पिष्य निर्दयमर्धमयं यदंगं येनोदमूल्यत कलिप्रतिम[१३]ल्लदर्पः ॥२॥ मल्लदेव इति देवताधिपश्रीभूत्रिभुवने विभूतिभूः ।
धर्मकर्माधिषणावशो यशोराशिदासितसितद्युतिद्युतिः ॥३॥ तथा श्री शत्रुजयमहातीर्थयात्रामहोत्सवे समागच्छदतुच्छश्रीश्रमणसंघा[१४]य कृतांजलिबंधबंधुरं प्रतोल्याः पूर्वभावभित्तिद्वये स्वकारितमेतयोरेव श्रीमहामात्ययोः पूर्वाभिमुखं [मूर्ति]युगलं स्वागतं पृछ(च्छ)ति । उक्तं च एतदर्थसंवादि अनेनैव श्रीशारदाप्रतिपन्नपुत्रेण महा[१५]कविना महामात्यश्रीवस्तुपालेन संघपतिना
अद्य मे फलवती पितुराशा मातुराशिषि शिखांऽकुरिताद्य । श्रीयुगादिजिनयात्रिकलोकं प्रीणयाम्यहमशेषमखिन्नः ॥१।। पुण्यलोकद्वयस्यास्य तेजःपा[१६]लस्य मंत्रिणः । देवश्च मर(?रु)देवश्च श्रीवीरः सर्वदा हृदि ॥२।। तेजःपाल: सचिवतरणि दतादाम्यभूमियंत्र प्राप्तो गुणविटपिभिनिळपोहः प्ररोहः । यच्छायासु त्रिभुवनवनखिणीषु प्रगल्भं प्रकीडंति प्रसृ[१७] मरमुदः कीर्त्तयः श्रीसभायाः ॥३॥ यः शैशवे विनयवैरिणि बोधवंध्ये धत्ते नयं च विनयं च गुणोदयं च । सोयं मनोभवपराभवजागरूकरूपो न कं मनसि चुंबति जैत्रसिंहः ॥४।। श्रीवस्तुपाल चिरका[१८]ल..........
..............भवत्वधिकाधिकश्रीः । यस्तावकीनधनवृष्टिहृतावशिष्टं शिष्टेषु दौस्थ्य...................पावकमुच्छिनत्ति ॥५॥
D:\sukar-p.pm5\2nd proof