________________
१६०]
[सुकृतकीर्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥ किं ब्रू...............ह.............नीरनि.........मुष्य श्रीवस्तुपालसचिवस्य[७]गुणप्ररोहम् । दैन्या गिरो.........नेक............. प्रीतिस्पृशः किमपि यत्र दृशः पतन्ति ॥६।। श्लाघ्यो न वीरधवलः क्षितिपावतंसः कैर्नाम विक्रम-नयाविव मूर्तिमंतौ । श्री[८][वस्तुपाल] इति वीरललाम तेजःपालश्च बुद्धिनिलयः सचिवौ यदीयौ ॥७॥ अनंतप्रागल्भ्यः [स] जयति बली वीरधवलः सशैलां सांभोधि भुवमनिशमुद्धर्तुमनसः । इमौ मन्त्रि[९][प्रष्ठौ] कमठपति-कोला[धिप]कलामदभ्रां बिभ्राणौ मुदमुदयिनीं यस्य तनुतः ॥८॥ .........नंदतु यावदिंदु-तपनौ सत्कर्मनिष्णाततां पुष्णातु प्रयतो जगन्निजगुणैः प्रीणातु [१०] [लोकं]पृणैः । श्रेयांसि श्रयतां यशांसि चिनुतामनांसि विध्वंसतां स्वामिन्य.....विवासनां (?) च तनुतां श्रीवस्तुपालश्चिरं ॥९॥ दुःस्थत्वेन कदीमानमखिलं भूल्र्लोकमालोक[११]यन्नाविर्भूतकृपारसेन सहसा व्यापारितश्चेतसा । पातालाबलिरागतः स्वयमयं श्रीवस्तुपालच्छलातेजःपालमिषान्महीमनिमिषावासाच्च कर्णः पुनः ॥१०॥ तेन भ्रातृयु[१२]गेन या प्रतिपुरग्रामाध्वशैलस्थलं वापीकूपनिपानकाननसर: प्रासादसत्रादिका । धर्मस्थानपरंपरा नवतरा चक्रेऽथ जीर्णोद्धृता तत्संख्यापि न बुध्यते यदि प[१३]रं तद्वेदिनी मेदिनी ॥११॥ क्षोणीपीठमियद्रजःकणमियत्पानीयबिन्दुः पतिः सिंधूनामियदंगुलं वियदियत्ताला च कालस्थितिः । इत्थं तथ्यमवैति यस्त्रिभुवने श्रीव[१४]स्तुपालस्य तां धर्मस्थानपरंपरां गणयितुं शंके स एव क्षमः ॥१२॥ यावद्दिवींदुनार्को वासुकिना वसुमतीतले शेषः । इह सहचरितस्तावत्तेजःपालेन वस्तुपालोऽस्तु ।। [१५] १३।।
D:\sukar-p.pm5\2nd proof