________________
१४२]
[लिखितप्रतिप्रान्तमता वस्तुपालादिप्रतिबद्धाः प्रशस्तयः प्राप्तः सङ्घाधिपत्वं दुरितविजयिनी सूत्रयन् सङ्घयात्रा, धर्मस्यौज्ज्वल्यमाधात् कलिसमयमयं कालिमानं विलुप्य ॥२॥ यस्याग्रजो मल्लदेव उतथ्य इव वाक्पतेः । उपेन्द्र इव चेन्द्रस्य तेजःपालोऽनुजः पुनः ॥३॥ चौलुक्यचन्द्रलूणप्रसादतनुजस्य वीरधवलस्य । यो दधे राज्यधुरामेकधुरीणं विधाय निजमनुजम् ॥४॥ विभुता-विक्रम-विद्या-विदग्धता-वित्त-वितरण-विवेकैः । यः सप्तभिर्विकारैः कलितोऽपि बभार न विकारम् ॥५॥ अपि चाप्यायिता वापी-प्रपा-कूप-सरोवरैः । पोषिता पोषधागारैर्जीर्णोद्धारैः समुद्धृताः ॥६।। श्रिया प्रीतया निर्व्याजं पूजिता सङ्घपूजनैः । प्रशस्तिविस्तरस्तोमैः सरस्वत्यापि संस्तुता ॥७॥ शौर्येणोर्जस्वितां नीता स्फीता-नव्योक्तिसूक्तिभिः । प्रीताऽर्थिसार्थसत्कारैरुपकारैः पुरस्कृता ॥८॥ वासिता साधुवादेन तोरणैस्तुङ्गतां गता । हैमस्रग्दामकुम्भेन्द्रमण्डपाद्यैश्च मण्डिता ॥९॥ नित्यं शत्रुञ्जयाद्रौ नवजिनभवनोत्तुङ्गशृङ्गाग्रजाग्रद्वातव्याधूतधौतध्वजपटकपटाद् यस्य ननति कीर्तिः । तस्येयं गेहलक्ष्मीविभवति ललितादेविनाम्नी तदीयः पुत्रोऽयं जैत्रसिंहः स्फुरति जनमन:कन्दरामन्दिरेषु ॥१०॥ दृष्ट्या वपुश्च वृत्तं च परस्परविरोधिनी ? । विवदाते समं यस्मिन् मिथस्तारुण्य-वार्द्धके ॥११॥ सोऽयं सूहवदेवी कुक्षिभवस्य प्रतापसिंहस्य । तनयस्य श्रेयोऽर्थं व्यधापयत् पुस्तिकामेताम् ॥१२॥ पुष्पदन्ताविमौ यावद् दीप्रौ ब्रह्माण्डमण्डपे ।
एषा सुपुस्तिका तावद् धर्मजागरकारणम् ॥१३॥ [एतत्प्रशस्तियुक्ता पुस्तिका पत्तननगरे वाडीपार्श्वनाथभाण्डागारे विद्यते ॥]
15
25
D:\sukarti.pm5\3rd proof