________________
चतुर्दशं परिशिष्टम्]
[१४१ (४) जीतकल्पचूर्णिः तवृत्तिश्च ॥ शुभ्रांशु वि वस्तुपालसचिवस्त्यागोऽस्य चन्द्रातपस्तेनोन्मीलितमर्थिकैरवकुले यत् तु श्रियस्ताण्डवम् । तस्याः पादतलप्रपातरभसोड्डी रिवोड्डामरैस्तेनातस्तरिरे तरङ्गितयश:किञ्जल्कजालैर्दिशः ॥३७।। विश्वेऽस्मिन् कस्य चेतो हरति न हि समुल्लास्य विश्वासमुच्चैः, प्रौढश्वेतांशुरोचिःप्रचयसहचरी वस्तुपालस्य कीर्तिः । मन्ये तेनेयमारोहति गिरिषु भिया लीयते गह्वरेषु , स्वर्गोत्सङ्गानुपास्ते भजति जलनिधिं याति पातालमूलम् ॥३८॥ 10 एतेभ्यः प्रभुणा सगौरवमहं तावत् प्रदत्ता परं, देशं देशममी भ्रामन्ति तदहं गच्छाम्यमीभिः समम् । नो चेत् काऽप्यपरा मिलिष्यति वधूस्तत्रेति भीत्या ध्रुवं, कीर्तिर्यस्य गुणाननु भ्रमति स श्रीवस्तुपालः कृती ॥३९॥ सोऽयं धात्रीं धवलयति को वस्तुपालोऽचलेन्द्रस्तस्मादाविर्भवति समरे काऽपि दोःस्फूर्तिगङ्गा । यस्यां मग्नाः प्रतिवसुमतीवल्लभानां समन्तात् , सम्पद्यन्ते खलु पुनरनावृत्तये कीर्तयस्ताः ॥४०॥ छ । (पाटण संघवीपाटक-ताडपत्रीय-भंडार)
20 महामात्य श्रीवस्तुपालसुतजैत्रसिंहलेखित पुस्तिका प्रशस्तिः ॥
प्राग्वाटान्वयमण्डनं समजनि श्रीचण्डपो मण्डपः, श्रीविश्रामकृते तदीयतनयश्चण्डप्रासादाभिधः । सोमस्तत्प्रभवोऽभवत् कुवलयानन्दाय तस्याऽऽत्मभूराशाराज इति श्रुतः श्रुतरहस्तत्त्वावबोधे बुधः ॥१॥ तज्जन्मा वस्तुपालः सचिवपतिरसौ सन्ततं धर्मकालङ्कर्मीणैकबुद्धिर्विबुधजन[चम?]त्कारिचारित्रपात्रम् ।
D:\sukarti.pm5\3rd proof