________________
१२८]
[सुरथोत्सवकाव्यगतवस्तुपालवंशवर्णनम् न वदति परुषा रुषाऽपि वाचः, स्पृशति परस्य न मर्म नर्मणाऽपि । विरमति मतिमानमात्यचन्द्रः, क्वचन च नार्थिकदर्थितोऽपि दानात् ॥५७॥ धनमनवरतक्षितीन्द्रसेवाश्रमसमवाप्तमयत्नतोऽपि दत्ते । अपरमपि परोपकारकं यद् , विमृशति वस्तु तदेव वस्तुपालः ॥५८।। सत्यं ब्रुबे भवतु मा क्षतिरत्र काचिद् , भूत्वा खलप्रकृतिनाऽपि मयाऽतिमात्रम् । मन्त्री समे च विषमे च परीक्षितोऽसौ. दृष्टं न दुष्टमिह किञ्चन सच्चरित्रे ॥५९॥ अयमनुदिनदानोत्कर्षितप्राणवर्षत्परिचरितचरित्रः स्वस्तिमानस्तु मन्त्री । तुहिनकरसमानैर्यस्य कीर्तिप्रतानैरजनिषत रजन्यः प्राप्तराकाविपाकाः ॥६०।। लभन्ते लोकतः पापाः, शपानन्ये नियोगिनः । अधिकारमधिक्कारममात्यः शास्त्यसौ पुनः ॥६१॥ त एव स्तूयन्ते नृपतिपशुभिर्धीवरतया, प्रजदानामानायः सपदि खलु येभ्यः प्रपतति । तदित्थं सुस्थानां चकितचकितं क्वापि वसतां, सतां सम्प्रत्येक: सचिवशिवतातिर्भुवि भवान् ॥६२॥ अर्थदानदलितार्थिदुःस्थिति, त्वां विना विनयनम्र ! सम्प्रति । मृज्यते जगति केनचित् सतां, वस्तुपाल ! न कपालदुर्लिपिः ॥६३।। गोमयरसानुलिप्ते, कीर्तिसुधाधवलिते च भुवनगृहे । श्रीवस्तुपाल ! भवतश्चकास्ति चित्रं चरित्रमिह ॥६४॥
25
D:\sukarti.pm5\3rd proof