________________
नवमं परिशिष्टम्]
[१०५ महं० श्रीसोम महं० श्रीआसरा महं० श्रीमालदेवान्वये महं० श्रीपूनसीहसुत महं० श्रीपेथडश्रेयोऽर्थं महं० श्रीतेजपालेन देवकुलिका कारिता ॥ छ ।।
० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीय श्रीचंडप श्रीचंडप्रसाद महं० श्रीसोमान्वये महं० श्रीमालदेवसुत महं० श्रीपुंनसीहश्रेयोऽर्थं महं० 5 श्रीतेजपालेन देवकुलिका कारिता ॥ छ ॥ छ ।
(८०) र्द० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीय श्रीचंडप श्रीचंडप्रसाद महं० श्रीसोमान्वये महं० श्रीआसरासुत महं० श्रीमालदेवश्रेयोऽर्थं तत्सोदरलघुभ्रातृ महं० श्रीतेजपालेन देवकुलिका कारिता ॥ छ ।
10
15
० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीय श्रीचंडप श्रीचंडप्रसाद महं० श्रीसोम महं० श्रीआसरा महं० श्रीमालदेवान्वये महं० श्रीपुंनसीहसुताबाईश्रीवलालदेविश्रेयोऽर्थं महं० श्रीतेजपालेन देवकुलिका कारिता ।। छ ।
(८७) संवत् १२९० वर्षे प्राग्वाटवंशीय महं० श्रीसोमान्वये महं० श्रीतेजपालसुत महं० लूणसीहभारियणादेविश्रेयोऽ(*)) महं० श्रीतेजपालेन देवकुलिका कारिता ॥ छ । शुभं भवतु ॥
(८८) द० ॥ संवत् १२९० वर्षे महं० श्रीसोमान्वये महं० श्रीतेजपालसुत महं० 20 श्रीलूणसीहभार्या महं० श्रीलषमादेविश्रेयोऽर्थं महं० तेजपालेन देवकुलिका कारिता ।।
(८९) द० ॥ श्रीनृपविक्रमसंवत् १२९० वर्षे श्रीपत्तनवास्तव्य प्राग्वाटवंशीय श्रीचंडप श्रीचंडप्रसाद महं० श्रीसोमान्वये महं० श्रीआसारासुत महं० श्रीमालदेवभ्रातृ महं० श्री(*)वस्तुपालयोरनुज महं० श्रीतेजपालेन स्वकीयभार्या महं० 25 श्रीअनुपमदेविश्रेयोऽर्थं देवश्रीमुनिसुव्रतदेवस्य देवकुलिका कारिता ॥ छ ।
D:\sukarti.pm5\3rd proof