________________
5
10
१०४]
(७२)
० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीय श्रीचंडप श्रीचंडप्रसाद श्रीसोम महं० श्रीआसरान्वयसमुद्भव महं० श्रीतेजपालेन महं० श्रीजयतसी (*)हभार्या महं० श्रीरूपादेवि श्रेयोऽर्थं देवकुलिका कारिता ॥ छ ॥
[ श्रीअर्बुदाचलोपरिस्थिताः प्रशस्तयः
(७३)
६० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीचंडप श्रीचंडप्रसाद महं० श्रीसोम महं० श्रीआसरान्वये महं० श्रीमालदेवसुताश्रीसहजल श्रेयोऽर्थं महं० श्रीतेजपालेन दे(*) वकुलिका कारिता ॥ छ ॥
(७४)
० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीय श्रीचंडप श्रीचंडप्रसाद महं० श्रीसोम महं० श्रीआसरान्वये महं० श्रीमालदेवसुताबाई श्रीसदमलश्रेयो (*) ऽर्थं महं० श्रीतेजपालेन देवकुलिका कारिता ॥ छ ॥
(७५)
र्द० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीय श्रीचंडप श्रीचंडप्रसाद 15 महं० श्रीसोम महं० श्रीआसरान्वये महं० श्रीमालदेवसुत महं श्रीपुंनसीहीयभा(*)र्या महं० श्रीआल्हणदेवि श्रेयोऽर्थं महं० श्रीतेजपालेन देवकुलिका कारिता ॥
छ ॥
(७६)
र्द० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीय श्रीचंडप श्रीचंडप्रसाद 20 महं० श्रीसोम महं० श्रीआसरासुत महं० श्रीमालदेवीयभार्या महं० श्रीपातूश्रेयोऽर्थं महं० श्रीतेजपालेन देवकुलि (*) का कारिता ॥
(७७)
र्द० । श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीय श्रीचंडप श्रीचंडप्रसाद महं॰ श्रीसोमान्वये महं० श्रीआसरासुत महं० श्रीमालदेवयभार्या महं० श्रीलीलू25 श्रेयोऽर्थं महं० श्री(*) तेजपालेन देवकुलिका कारिता ॥ छ ॥
(७८)
० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीय श्रीचंडप श्रीचंडप्रसाद
D:\sukarti.pm5 \ 3rd proof